B 250-8 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 250/8
Title: Mahābhārata
Dimensions: 46 x 12 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1030
Remarks: Śalyaparvan; part of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4


Reel No. B 250-8 Inventory No. 30949

Title Mahābhārata

Remarks The text covered is part of the Śalyapravan (Śalyavadha(upa)parvan and Hradapradeśa(upa)parvan).

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 46.0 x 12.0 cm

Folios 55

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1030

Manuscript Features

The text starts from the 1st adhyāya and runs up to the end of the 28th adhyāya (POONA EDITION)

Excerpts

Beginning

❖ oṃ namaḥ śambhave ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ, cai,(!) tato jayam udīrayet ||     ||

janamejaya uvāca ||

evaṃ vinihate karṇṇe, samare savyasācinā ||

alpāvaśiṣṭāḥ kuravaḥ kim akurvvata vai dvija ||

udīryyamānaṃ(!) ca balaṃ, dṛṣṭvā rājā suyodhanaḥ |

pāṇḍavaiḥ prātakālañ ca, kiṃ prāpadyata kauravaḥ ||

etad icchāmy ahaṃ śrotuṃ, samācakṣva dvijottama ||     ||

vaiśampāyana uvāca ||

tataḥ karṇṇe hate rājan, dhārttarāṣṭraḥ sujo(!)dhanaḥ ||

bhṛśaṃ śokārṇave magno, virāśaḥ sarvvato bhavat ||

hā karṇṇa hā karṇṇa iti śocamāna puna[[ḥ]] punaḥ |

kṛcchrāt svaśibiraṃ prāyā,d dhataśeṣai(!) nnṛpaiḥ saha || (fol. 1v1–4)

End

etāvad uktvā vacaṇaṃ(!) viduraḥ sāśrulocanaḥ |

yuyutsu(!) samanujñāpya, praviveśa nṛpakṣayaṃ |

paurayā(!)napadai(!) duḥkhā,ddhā heti bhṛśanāditaṃ |

nirānanda(!) gataśrīva(!), ha(!)tānāgam ivāśayaṃ ||

śūnyarūpam avadhvastaṃ, dṛṣṭvā susthataro bhavat |

viduraḥ sarvvadharmajño, viklavenāntarātmanā ||

viveśa nṛpate(!) pārśvaṃ, viniśvasya(!) śanaiḥ śanaiḥ |

yuyutsur api tāṃ rātrīṃ, svagṛhe vya(!)vasat tadā ||

vandyamānaḥ svakaiś cāpi, nābhyanandat suduḥkhitaḥ |

vṛttam āvakṣayaṃ tīvraṃ, bhavatānāṃ parasparaṃ ||     ||     || (fol. 55v2–5)

Colophon

iti śrīmahābhārate śatasāhasrasaṃhitāṃ(!) vaiyāsikyāṃ śalyaparvva samāptaṃ ||     ||     ||     ||

śubham astu sarvvadākālaṃ ||     ||

ādarśadoṣān †mativitramād† vā,

tvarād hi śeṣāl li⟪khi⟫ṣa(!)nasya vegāt |

yadratra(!) śuddhaṃ yad aśuddhavarṇṇaṃ,

kṣāmasva santaḥ khalu lekhakasya ||     ||

śubhaṃ || (fol. 55v6–7)

Microfilm Details

Reel No. B 250/8

Date of Filming 27-03-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 05-02-2007

Bibliography