B 251-4 Mahābhārata (Śāntiparvan) and Bhāratabhāvadīpaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 251/4
Title: Mahābhārata
Dimensions: 34 x 16.3 cm x 330 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Rājadharma w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series


Reel No. B 251/4

Inventory No. 31009

Title Mahābhārata (Śāntiparvan) and Bhāratabhāvadīpaṭīkā

Remarks

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 16.3 cm

Binding Hole(s)

Folios 84 + 246 = 330

Lines per Page 10–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhā. āpa. also bhā. ā. dha., bhā. rāja. and in the lower right-hand margin under the word rāma

Scribe Tejadatta

Date of Copying VS 1912 to 1913

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1155

Manuscript Features

Fols. 156 (2nd foliation) is mentioned twice to the two successive folios.

There are two exposures of fols. 15v–16r.

Excerpts

«Beginning of root text»


śrīgaṇeśāya namaḥ


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||


devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||


yudhiṣṭhira uvāca ||


kṣīṇasya dīrghasūtrasya sānukrośasya baṃdhuṣu ||


pariśaṃkitavṛttasya śrutamaṃtrasya bhārata || 1 ||


vibhaktapurarāṣṭrasya nirdravyanicayasya ca ||


asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ || 2 ||


paracakrābhijātasya durbalasya balīyasā ||


āpannacetaso brūhi kiṃ kāryam avaśiṣyate || 3 || || ❁ || ❁ || (fol. 1v5–8)


«Beginning of the commentary»


❖ śrīgaṇeśāya namaḥ || ||


gopālanārāyaṇalakṣmaṇārya- dhīreśagaṃgādharanīlakaṃṭhān ||

ciṃtāmaṇiṃ tātaśivaṃ ca natvā

vi ‥ rāma āpadgatarājadharmān || 1 || (!)


pūrvasminn adhāye yāyina āpadi gatāyāṃ prajāpīḍanenāpi kośaṃ saṃpādyāpadaṃ tared ity uktaṃ || idānīṃ sthāyina evāpady āgatāyāṃ pṛcchati || kṣīṇasyetyādi || kṣīṇasya dhānyakoṣādisaṃgraharahitasya dīrghasūtrasya || alasasya || sānukrośasya baṃdhukṣayabhayāt || durgād bahir nirgatya yuddhaṃ dātum asamarthasya || pariśaṃkitavataḥ yataḥ śrutamaṃtrasya lokair iti śeṣaḥ || aguptamaṃtrasyety arthaḥ || 1 || (fol. 1v1–4)



«End of root text»


adhanaṃ durbalaṃ prāhur dhanena balavān bhavet ||


sarvaṃ dhanavatā prāpyaṃ sarvaṃ tarati kośavān ||


kośena dharmaḥ kāmaś ca paralokas tathā hy ayam ||


taṃ ca dharmeṇa lipseta nādharmeṇa kadācana || 51 || 8837 || ❁ || (fol. 246v7–9)



«End of the commentary»


nanu kiṃ pāpamūlena dhanena kiṃ ca tanmūlena rājyenety āśaṃkyāha na ceti anāpady eva rājño bahukarādānaṃ pāpamūlaṃ āpadi tu na tat tathā bhavati || ato na pāpamūlaṃ dhanaṃ nāpi tanmūlarājyasya heyatvaṃ api tu dharmahetutvād avaśyakarttavyatvam evety arthaḥ || 46 || 47 || 48 || 49 || (fol. 246r2–3)


«Sub-colophon of root text»


iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ śāṃtiparvaṇi āpaddharma ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ataḥ paraṃ mokṣadharmāḥ || ❁ || || śubham astu sarvadāt(!) || ❁ || svasti śrīsamvat 1912 miti śrāvaṇaśudi 4 bṛhaspativāsare samāptaṃ cedaṃ parvaḥ(!) || śubham || (fol. 84r4–7)


«Sub-colophon the commentary»


iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsagoviṃdasūrisūnor nīlakaṃṭhasya kṛtau bhāratabhāvadīpe śāṃtāv āpaddharmāṛthaprakāśaḥ samāptim agamat || ❁ || śrīrāmāya namaḥ

idaṃ pustakaṃ tejadattena likhitaṃ śubham

āpaddharmasya śodhena satām āpattihā hariḥ ||


sukīrtter astu viprasya bhavāpattivināśakṛt || (fol. 84r1 and 8–9)



«Colophon of root text»


iti śrīmahābhārate śāṃtau rājadharmaḥ samāptaḥ || 129 || śubham || śrīkṛṣṇāya namaḥ || (fol. 246v9)



«Colophon of the commentary»


iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvata[ṃ]saśrīgoviṃdasūrisūno[[ḥ]] śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe śāṃtau rājadharmārthaprakāśa[[ḥ]] samāptim agamat ekonatriṃśadadhikaśatatamo ʼdhyāyaḥ || 129 || saṃvat 1913 sālamiti mārgavadi || 14 || roja budhadine samāptam idaṃ pustakaṃ || śubham (fol. 246r10–11)

Microfilm Details

Reel No. B 251/4

Date of Filming 18-03-1972

Exposures 334

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-12-2011

Bibliography