B 254-3 Mahābhārata (Śāntiparvan) and Bhāratabhāvadīpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 254/3
Title: Mahābhārata
Dimensions: 41.5 x 15.7 cm x 454 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1854
Acc No.: NAK 2/123
Remarks: Mokṣadharma w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series

Reel No. B 254/3

Inventory No. 31022

Title Mahābhārata (Śāntiparvan) and Bhāratabhāvadīpa

Remarks

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.5 x 15.7 cm

Binding Hole(s)

Folios 454

Lines per Page 8–13

Foliation figures on the verso in the upper left-hand margin under the abbreviation bhā. mokṣa. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1854

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/123

Manuscript Features

  • There are two exposures of fols. 1v–2r, 3v–4r, 62v–64r, 180v–181r, 217v–218r, 419v–420r, 448v–449r and 452v–453r.

Excerpts

«Beginning of the root text»


śrīgaṇeśāya namaḥ


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 1


yudhiṣthira uvāca


dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ

dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva 1 (fol. 2r7–8)



«Beginning of the commentary»


|| śrīgaṇeśāya namaḥ

śrīgurubhyo namaḥ


taraṇimukuranetrottejanābhāṃ śarīra-

pratikṛtim anumāyī bhūmni caṃdrāṃtarābhāḥ

sthiradṛgaṇum asaṃgaṃ yaṃ nayaty anyathā tvaṃ

tadabhayam amṛtaṃ satpratyag īḍe gaveṃdraṃ 1


kaṇabhakṣam akṣacaraṇaṃ

jaiminikapilau patajaṃjaliṃ ca numaḥ

śrīmadvyāsavaoṃbudhi

nayanasīkaravarṣiṇo mudirān 2


sarvavidyeśatām āviś ci[[kī]]rṣu pūrvapūruṣau

śrīnārāyaṇadhīreśarūpau hariharau numaḥ 3


bahūn samāhṛtya vibhinnadeśyān

kośān viniścitya ca pāṭham agryaṃ

prācāṃ gurūṇām anusṛtya vācaṃ

vyākurmahe bhāratamokṣadharmān 4 (fol. 1v1–4)



«End of the root text»


sa ca kila [[kṛta]]niścayo dvijo

bhujagapatipratideśitātmakṛtyaḥ ||

yamaniyamasahovanāṃtaraṃ

parigaṇitoṃchaśilāśanaḥ praviṣṭaḥ || 9 || (fol. 554r45)



«End of the commentary»


vedāṃte lakṣmaṇāryaṃ kratuvidhivivṛtau tīrthanārāyaṇāryaṃ

tarke dhīreśamiśrān phaṇipatibhaṇitau paulagaṃgādhāryaṃ

vede sāṃge pitṛvyaṃ śivam atha pitaraṃ dakṣiṇāmūryūpāstau

śraute ciṃtāmaṇiṃ yaḥ śaraṇam upagato bhūmni gopāladevaṃ || 1 ||


vyākaron mokṣadharmān sa nīlakaṃṭhaḥ samāsataḥ ||

anena prīyatāṃ devo girijāpatir avyayaḥ || 2 || (fol. 454r2–3 and 9)



«Colophon of the root text»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ śāṃtiparvaṇi mokṣadharmeṣu uṃchavṛtyupākhyānaṃ samāptam iti || 191 || adhyāyaḥ || ślokasaṃkhyā 7341 asyānu ānuśāsanikaṃ parva bhaviṣyati || tasyāyam ādyaślokaḥ ||

yudhiṣṭhira uvāca ||

śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha ||

na ca me hṛdaye śāṃtir asti śrutvedam īdṛśaṃ 1

śrīr astu saṃvat || 1854 || vaiśākhaśukla || 4 || ravau mokṣadharma[[ḥ]] samāptaḥ || śubham astu || śrīgoviṃdāya namaḥ || || (fol. 454r9–11)


«Colophon of the commentary»


iti śrīmatpadavākyapramāṇamaryādādhuraṃdhara[[caturddhara]]vaṃśāvataṃsaśrīgoviṃḍasūrisūnoḥ śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe mokṣadharmārtha[[prakāśaḥ]] samāptim agamat || samāpto ʼ[[yaṃ]] ṭīkāyāṃ || śrīrāma || śrīrāmāya namaḥ || śrīkṛṣṇāya namaḥ || || ○ || || (fol. 454r9–10)

Microfilm Details

Reel No. B 254/3

Date of Filming 27-03-1972

Exposures 466

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 09-02-2012

Bibliography