B 254/4 to B 255/1 Mahābhārata(Śāntiparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 254/4 and B 255/1
Title: Mahābhārata
Dimensions: 30 x 12.5 cm x 240 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1689
Acc No.: NAK 5/2696
Remarks: Śāntiparvan, Mokṣadharma; continuation of B 254/4


Reel No. B 254/4 to B 255/1

Inventory No. 31393

Title Mahābhārata(Śāntiparvan)

Remarks

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30 x 12.5 cm

Binding Hole(s)

Folios 240

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation mokṣa and in the lower right-hand margin under the word rāma

Scribe Balabhadra

Date of Copying SAM 1689

Place of Copying Garttapāla, Bhagavatīpura

King

Donor Bhagavatīdāsa

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2696

Manuscript Features

  • The MS contains considerable marginal notes.
  • There are two exposures of fols. 3v–4r, 32v–43r and 107v–108r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |

devīṃ sa[[rasvatīṃ]] caiva tato jayam udīrayet ||

(yudhiṣṭhira uvāca) || ||

dharmmāḥ pitāmahenoktā rājadharmmāśritāḥ śubhāḥ |

dharmmam āśr⟪i⟫amiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva || ||


bhīṣma uvāca ||


sarvvatra vihito dharmmaḥ svargyaḥ pretyatapaḥphalaṃ |

bahudvārasya dharmmasya nehāsti viphalā kriyā |


yasmin yasmiṃs tu viṣaye yo yo yāti viniścayaṃ |

satam evābhijānāti nānyaṃ bharatasattama | (fol. 1v1–4)


End

yadā ca mama rāmeṇa yuddham āsīt sudāruṇaṃ |

vasubhiś ca tadā rājan katheyaṃ kathitā mama |


pṛcchyamānāya tattvena mayā ca cottamā tava |

ketheyaṃ kathitā puṇyā dharmyā dharmmabhṛtā vara |


yad ayaṃ paramo dharmmo yan māṃ pṛcchasi bhārata |

āsīd vī(!)pro hy anākāṃkṣī dharmmārthakaraṇe nṛpa |


sa ca kila kṛtaniścayo dvijo bhujaga(pa)tipraddeśitātmakṛtyaḥ | yamaniyamasaho vānāntaraṃ parigaṇitoṃchaśilāśanaḥ praviṣṭaḥ | (fol. 239v9–240r2)


Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ śāntiparvvaṇi mokṣadharmeṣūṃchhavṛtyupākhyānaṃ samāptam [[187]] | śubham |

navāṣṭarasacaṃdraiś ca śodhite ʼbde prajāpatau ||

pauṣe māsi śite pakṣe caturddaśyāṃ raver dine ||


garttapāle śubhe deśe bhagavatyāḥ pure tathā ||


lekhāyitaṃ pustakam idaṃ bhagavatīdāśena hi likhitaṃ balabhadreṇa viṣṇur me prīyatām iti || || rāma || (fol. 240r2–5)

Microfilm Details

Reel No. B 254/4 to B 255/1

Date of Filming 29-03-1972

Exposures 45 + 214 = 255

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-02-2012

Bibliography