B 255-4 Mahābhārata (Bhīṣmaparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 255/4
Title: Mahābhārata
Dimensions: 35 x 15.5 cm x 108 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/917
Remarks: Bhīṣmaparvan


Reel No. B 255/5

Inventory No. 31280

Title Mahābhārata (Bhīṣmaparvan)

Remarks

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.0 x 15.5 cm

Binding Hole(s)

Folios 109

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhīṣma. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/917

Manuscript Features

  • Fols. 1–87 are missing.

Excerpts

Beginning

khye |

kapidhvajaṃ prekṣya viṣedur ājau

sahaiva putrais tava kauraveyāḥ

prakarṣatā guptam udāyudhena

kirīṭinā lokamahārathena |


taṃ vyūharājaṃ dadṛśus tvadīyāś

catuścaturvyālasahasrakarṇaṃ |

yathā hi ⟪sa⟫pūrvvāhani dharmmarājñā

vyūhaḥ kṛtaḥ kauravasattamena | (fol. 88r1–2)



End

praśame hi kṛto yatnaḥ suma(!)(rāt) suciraṃ mayā |

na caivaṃ śakitaḥ kartuṃ yato dharmmas tato jaya


saṃjaya uvāca


ity uktavati gāṃgeya abhivādya pramudya ca |

rādheyo ratham āruhya prāyāt tava sutaṃ prati | (fol. 196r8–10)


Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvva samāpta[m] śubham astu (fol. 196r10)

Microfilm Details

Reel No. B 255/4

Date of Filming 29-03-1972

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 15-02-2012

Bibliography