B 257-1 Mahābhārata (Śāntiparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 257/1
Title: Mahābhārata
Dimensions: 35 x 13 cm x 170 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/930
Remarks: Śāntiparvan, Rājadharma


Reel No. B 257/1

Inventory No. 31374

Title Mahābhārata (Śāntiparvan)

Remarks

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.0 x 13.0 cm

Binding Hole(s)

Folios 169

Lines per Page 9–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation dā. dha also rā. dha. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/930

Manuscript Features

  • Fol. 69 is missing.

Excerpts

Beginning

śrīrāmaṃ namāmi


nārāyaṇaṃ namaskṭyaṃ(!) naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet


vaiśaṃºº

kṛtodakās te suhṛdāṃ sarveṣāṃ pāṃḍunaṃdanaḥ

viduro dhṛṭarāṣṭraś ca sarvāś ca bharatastriyaḥ


tatra me sumahātmāno nyavasan pāṃḍunaṃdanāḥ

śaucaṃ nivarttayiṣyaṃto māsamātraṃ bahiḥ purāt (fol. 1v1–2)


End

buddhyā dākṣyeṇa caivānye cinvaṃti dhanasaṃcayāt ||

adhanaṃ durbalaṃ prāhur dhanena balavān bhavet ||


sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati koṣavān ||

koṣād dharmaś ca kāmaś ca paralokas tathā hy ayaṃ ||


taṃ ca dharmeṇa lipseta nādharmeṇa kadācana (fol. 170r6–7)


Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsa(!)kyāṃ śāṃtiparvaṇi rājadharmāḥ samāptim agaman(!) ❁ śubham ❁ (fol. 170r7–8)

Microfilm Details

Reel No. B 257/1

Date of Filming 30-03-1972

Exposures 176

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 24-02-2012

Bibliography