B 257-4 Mahābhārata and Bhāratabhāvadīpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 257/4
Title: Mahābhārata
Dimensions: 36.2 x 18.2 cm x 77 folios
Material: paper?
Condition: complete, damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/865
Remarks: Virāṭaparvan w. comm. by Nīlakaṇṭha

Reel No. B 257/4

Inventory No. 31091

Title Mahābhārata and Bhāratabhāvadīpa

Remarks

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.2 x 18.2 cm

Binding Hole(s)

Folios 78

Lines per Page 12–14

Foliation figures on the verso; in the upper left-hand margin under the abbreviation vi. ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/865

Manuscript Features

Excerpts

«Beginning of the root text»


nārāyaṇaṃ namaskṛtya nara(!) caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 1


janamejaya uvāca

kathaṃ virāṭanagare mama pūrvapitāmahāḥ

ajñātavāsam uṣitā duryodhanabhayārdditāḥ 2

pativratā mahābhāgā satataṃ brahmavādinā

draupadī ca kathaṃ brahman najñātā duḥkhitāvasat 3 (fol. 1v5–7)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ

śrīmadgopālam ānamya prācīnācārya(vartmanā) |

virāṭaparvapradyotī bhāvadīpo vitanyate 1

tatra pūrvasmin parvaṇi diptyā (!) paṃcasu rakto bhidip(!)tyā te ṣaṭpadī jitā dve pūrve madhyame dvai(!) ca dve cāṃtye sāṃparāyike iti śāṃto dāṃta uparatas titikṣuḥ samāhito bhūtvāṭmanyevātmānaṃ paśyatītī(!) śrutiprasiddho hyātmadarśana(mācaneṣu) raktaḥ ṣaḍūrmilakṣaṇāṃ ṣaṭpadījātamātrasyāśanāpipāse praruhe sya śokamauhau(!) vṛddhasya jarāmṛtyū iti loke yo (śano yā pipāse) śokaṃ mohaṃ jarāṃ mṛtyum atyetīti vede ca prasiddho jayatītyuktaṃ | (fol. 1v1–4)


«End of the root text»


śrutvā vairāṭakaṃ parva vāsāṃsi vividhāni ca hiraṇyadhānyagāś caiva dadyād vittānusārataḥ

mānave devatānāṃ vai dadyād vai dvijamukhyake

vācake tu susaṃtuṣṭe tuṣṭāḥ syuḥ sarvadevatāḥ

brāhmaṇān bhojayec chaktyā pāyasaiḥ sarpiṣā mitaiḥ

evaṃ śrute caiva (bhahe samyakpajam) avāpnuyāt 48 (fol. 78r15–16)


«End of the commentary»

preṣayāmāsa āhvānārthaṃ hatān iti śeṣaḥ 13 upa(plavyaṃ) virāṭanagarasamīpasthanagalokasya (duvāsya) vīṭabhayāt || ‥ ‥ nānādravyasārarūpaṃ madyaṃ maireyaṃ ‥ tarasarūpaṃ madyaṃ 28 30 (abhyabhavanā) abhibhūtāḥ 31 36 ātmānam eva (vaprā)dād iti pūrveṇānvayaḥ 37 40 (fol. 77v15–78r1)


«Colophon of the root text»


iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ virāṭāparvaṇi uttarāvivāho nāmādhyāyaḥ samāptaṃ cedaṃ virāṭaparva ataḥ paraṃ udyogaparva tasyāyam ādyaḥ ślokaḥ

vaiśaṃºº

kṛtvā vivāhaṃ tu kurupravīrās

tadābhimanyor muditasvapakṣāḥ

ahāni catvāry avasan pratītāḥ

sabhāṃ virāṭasya tato ʼbhijagmuḥ 1


śrutvā vairāṭakaṃ parva vāsāṃsi vividhāni ca

hiraṇyadhānyagāś caiva dadyād vittānusārataḥ

(mānave) devatānāṃ vai dadyād vai dvijamukhyake


vācake tu susaṃtuṣṭe tuṣṭāḥ syuḥ sarvadevatāḥ

brāhmaṇān bhojayec chaktyā pāyasaiḥ sarpiṣāmitaiḥ


evaṃ śrute ca vaiṛāṭaṃ samyak phalam avāpnuyāt 48 (fol. 78r13–17)


«Colophon of the commentary»


iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvaṃ(!)ta(!)sagoviṃdasūrisūno ⟨na3⟩[nīla]kaṃṭhasya kṛtau bhāratabhāvadīpe virāṭaparvārthaprakāśaḥ samāptim agamat samāpta(!) || (fol. 78r1 and 17)

Microfilm Details

Reel No. B 257/4

Date of Filming 30-03-1972

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 06-03-2012

Bibliography