B 26-18 Trailokyavijayagahvaroddhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 26/18
Title: (Vīrabhadraskandhābhyudaye) Trailokyavijayāgahūroddhāra(?)
Dimensions: 30 x 4.5 cm x 13 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/135
Remarks:

Reel No. B 26/18

Title Trailokyavijayagahvaroddhāra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete

Size 26.5 x 5 cm

Binding Hole 1, left of the centre

Folios 13

Lines per Folio 4

Foliation figure in the left margin of the verso

Place of Deposite NAK

Accession No. 1-135

Manuscript Feature

Available folios are 3-6, 8-12, 15-17 and 20.

Excerpts

Beginning

sā biṃdu śire dattaṃ dvidhābhūtaṃ samuccaret |
paṃcamaṃ ka〇thitaṃ bījaṃ ṣaṣṭhaṃ hi śṛṇu sāṃprataṃ |
krodhavarṇṇaṃ samādāya phaṇamadhyoparisthitaṃ |
īśvareṇa samāyuktaṃ nādabiṃduvibhūṣitaṃ |
dvidhābhūtaṃ bhavet taṃ tu saptamaṃ kathayāmi te |
aḥ khamadhyagataṃ bījaṃ lakāropari saṃsthitaṃ | (fol. 3r1–2)

End

badhvā ca niṣṭhurāmudrā (!) japed (!) vidyāṃ to maṃtriṇaḥ |
staṃbhayet tatkṣaṇād eva pātayed bhūtale pi vā ||
athāgnyāgāramadhyastho badhvā mudrāṃ tu niṣṭhurāṃ |
japed vidyāṃ 〇na dahyeta mahodadhigato yathā |
na bādhyate jalastho vair (!) jjalajair nna ca hiṃsyate |
adhiṣṭhitaṃ śatrumadhye (ā)gataṃ vātha maṃtriṇaḥ |
badhvā tu niṣṭhurāṃ mudrāṃ dakṣiṇena kṛtāyudhaḥ 〇 |
paṭhitā ttrailokyavijayā prahare⟪śa⟫c chatuśaṃkaṭe |
manasā saṃsmared vidyāṃ staṃbhayed vidviṣāṃ bahūn |
ni (fol. 20v2–4)

Sub-Colophons

iti vīrabhadraskaṃdhābhyudaye trailokyavijayāgahvaroddhāre prathamaḥ paricchedaḥ || athānaṃtaraṃ trailokyavijayā nā〇ma vidyāyantravidhiḥ || (fol. 4r4-v1)

atha vidyāsādhanaṃ vyākhyasyāmaḥ || (fol. 5v2)

Microfilm Details

Reel No. B 26/14

Date of Filming 27-09-1970

Exposures 4

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 08-03-2005