B 26-27 Pratiṣṭhāloka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 26/27
Title: Pratiṣṭhāloka
Dimensions: 30 x 5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 315
Acc No.: NAK 3/191
Remarks:

Reel No. B 26/27

Inventory No. 54921

Title Pratiṣṭhāloka

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 30.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 34

Lines per Folio 6

Foliation letters in the middle of the right-hand margin on the verso

Scribe Samantabhadra

Date of Copying NS 305

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/191

Manuscript Features

Excerpts

«Beginning»

///ḥ śrī vajrasatvāya ||

natvā vajradharam mahāʼkṣarasukhaṃ śāntan trikāyātmakaṃ

nānāmaṇḍalacakrabimbavisaraiḥ satvārthasampādakaṃ |

mandānāṃ sukha(dha(!) dhimāñ ca) sadṛ///rttam pratiṣthāvidhau

sāsnāyaṃ kramato mayā gurumataṃ kiñcit samālikhyate ||

iha hi vajrācāryaḥ śrutacittābhāvanābhyām kramopac(ittā)lpajñānasambhāro ra(kṣā)bhi

///valitatvabhedāḥ

pratyaṅgire maṇḍale sādhanañ ca |

haṭhaprayogaś ca visarjanañ ca

tatvandaśākhām pravadanti buddhāḥ || (fol.1v1–3 )


«End»

guruvacana(payām)budau (nirmala)gatam upanītam idam mayā śudhīrāḥ | padam urukaruṇāguṇasya labdhaṃ paramahitaṃ sahasā sumabhajantām|| vajrāvalīn tad upaśeṣaṃ yathā sambhava) saṇi(!) bilokya yatnād(!) etan mayā vilikhitāsmi tam ānasebhyaḥ | bhūyāt (ta..kṣakya) śanaiḥ śaradinduśubhrair lokādhunā vigatadoṣaḥ svayambhūḥ || (fol. 35r2–5)


«Colophon»

samāpto yat kalyāna(!)śrīmitrāoddhṛtaḥ pratiṣṭhāloka iti || ❁ ||

vikhyāte triśate varaśavānayute nepālasambatsare māghamāse śrīguna(!)kāmadevarāje |kalyāṇena hiraṇyabale sugatabāsasthānena samantabhadhrena svaya(!) lekṣi? || (35r5–6)

Microfilm Details

Reel No. B 26/27

Date of Filming 28-09-1970

Exposures 38

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 09-01-2014

Bibliography