B 261-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 261/3
Title: Mahābhārata
Dimensions: 35 x 16.5 cm x 167 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1912
Acc No.: NAK 4/1155
Remarks: Karṇaparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series


Reel No. B 261/3

Inventory No. 31004

Title Mahābhāratakarṇaparva and Bhāratabhāvadīpa-karṇaprakāśa

Remarks

Author / Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 16.5 cm

Binding Hole(s)

Folios 167

Lines per Page 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka.ṭī. and in the

lower right-hand margin under the word rāmaḥ.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1155


Manuscript Features

MS holds the Chapter karṇaparva of the Mahābhārata and its commentary karṇaparvaprakāśa


of the Bhāratabhāvadīpaprakāśa.



Excerpts

«Beginning of the Root Text:»


śrīgaṇeśāya namaḥ || ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||


devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 || ||



vaiśampāyana uvāca ||


tato droṇe hate rājan duryodhanamukhānṛpāḥ ||


bhṛśam udvignamanaso droṇaputram upāgamat || 2 ||


te droṇam anuśocaṃta kaśmalābhihataujasaḥ ||


paryupāsaṃta śokārttās tataḥ śāradvatīsutaṃ || 3 ||


te gurur taṃ samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ ||


rātryāgame mahīpālāḥ svāni veśmani bhejire || 4 || (fol. 1v5–6, 3–4)



«Beginning of the Commentary:»


śrīgaṇeśāya namaḥ || ||


naranārāyaṇau natvā prācīnācāryavartmanā ||


karṇaparvvārthavidyotī bhāvadīpo vitanyate || 1 ||


nanu virāṭādiparvacatuṣṭayatātparyaṃ krameṇārthalubdhānāṃ arthaḥ ||


sevayānītyākapaṭapūrvakeṇa kulabṛddhavadhena nṛśaṃśānṛtapūrvakeṇa mahāguruvadhena ca


siddhyatītyuktam || tāvataivārthanirūpaṇaṃ samāptam || ataḥ paraṃ kāmamokṣāveva || virūpaṇīyāv iti


karṇaparvāditrayaṃ nāraṃbhaṇīyam iti cet || satyaṃ yathā dharmārthau nirūpitau evaṃ dharmābhāso


arthābhāsaś ca nirūpaṇīyaḥ || parihārāya evaṃ (dha)rmān arthau adharmāmāsānarthābhāsau ca


nirūpaṇīyau hānāya (ya)copadānāya ca || copādānāya ca tadartham uttaragranthaḥ kāmamokṣayoḥ


prāgāvaśykaḥ (fol. 1v1–4)



«End of the Root Text:»


dhanena dhānyena yaśasā ca mānuṣā


naṃdaṃti te nātra vicāraṇāsti


atonasūyuḥ śṛṇuyāt sadā tu vai ||


naraḥ sa sarvāṇi sukhāni cāpnuāyāt || 58 ||



viṣṇuḥ svayambhur bhagavān bhavaś ca


tuṣyaṃti ye yasya narottamasya ||


vedāvāptir brāhmaṇasyeha dṛṣṭā


raṇe balaṃ kṣatriyāṇāṃ jayo yudhi 59



dhanajyeṣṭāś cāpi bhavaṃti vaiśyāḥ


śūdrārogyaṃ prāpnuvantīha sarve


tathaiva viṣṇur bhagavān sanātanaḥ


sa cātra deva parikīrtyate yataḥ 60



tataḥ sakāmān labhate sukhī naro


mahāmunes tasya vacorcitaṃ yathā


kapilānāṃ savatsānām varṣamekam nirantaraṃ ||


yu dadyāt sukṛtaṃ taddhi śravaṇāt karṇaparvaṇi (fol. 167v7–168r1)



«Colophon of the Root Text:»



iti karṇaparvasamāptam iti 49 79


ataḥ paraṃ vicitrārthaṃ śalyaparva bhaviṣyati


yasyāyam ādyaślokaḥ


janamejaya uvāca


evaṃ nipatite karṇe samara savyāsācinā


alpāvaśiṣṭā kuravaḥ kim akurvata vai dvija 1


vṛttāṃtāś cāsmin parvaṇi


karṇābhiṣekaḥ paurāṇaṃ tripurākhyānaṃ karṇaśalyayor vivādaḥ haṃsakākīyopākhyānaṃ


bhīmādibhiḥ saha yuddhaṃ arjuna garhaṇaṃ yudhiṣṭhirārjunayoḥ krodhaḥ yudhiṣṭhiraprasādaṃ


duḥsāsanavadhaḥ bṛṣasenādivadhaḥ karṇārjunayor dvairathaṃd divyāstrayuddhaṃ kirīṭaharaṇaṃ


cakragrasanaṃ karṇavāsudevasaṃvādaḥ karṇavadhaḥ śalyapalāyanaṃ śiviragamanaṃ


yudhiṣṭhiraharṣaḥ iti vṛttāṃtāḥ saṃºº 18 54 (fol. 168r1–6)


«Colophon of the Commentary:»


iti śrīmahābhārate śatasāhasryāṃ vaiyyāsikyāṃ nailakaṃṭhīye bhāratabhāvadīpe karṇaparvaprakāśaḥ


samāptim agamat (fol. 168r8)



Microfilm Details

Reel No. B 261/3

Date of Filming not indicated

Exposures 173

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 02-08-2013

Bibliography