B 261-5 Mahābhārata(Bhīṣmaparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 261/5
Title: Mahābhārata
Dimensions: 32.5 x 12.7 cm x 152 folios
Material: paper?
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/970
Remarks: Bhīṣmaparvan; forms a complete MS of the Mahābhārata with the rest of 1/969–970


Reel No. B 261/5

Inventory No. 30938

Title Mahābhārata(Bhīṣmaparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 32.5 x 12.7 cm

Binding Hole(s)

Folios 152

Lines per Page 10–12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhīṣma. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King Bhāvasiṃha Dev (Maithili king)

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/970

Manuscript Features

On the front and end covers leaves are written:

siddhiḥ śrīmahārājādhirājābhāvasiṃhadevasyedaṃ mahābhārate bhīṣmaparvaṇi pustakaṃ patrasaṃkhyā 152

Excerpts

Beginning

oṁ namaḥ kṛṣṇāya || ||


nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva tato jayam udīrayet || ||

janame ja \\\ ||

kathaṃ yuyudhire vīrāḥ kurupāṇḍasomakāḥ |

pārthivāḥ sumahātmāno nānādeśasamāgatāḥ ||

vaiśampāyana uvāca ||

yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ |

kurukṣetre tapaḥkṣetre śṛṇu tvaṃ pṛthivīpate |

te ʼvatīryya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ |

kauravāṃ samavarttantu jigīṣanto mahābalāḥ |

vedādhyayanasampannāḥ sarvve yuddhābhinandinaḥ |

āśaṃsanto jayaṃ yuddhe balenābhimukhā raṇe |

abhiyāya tu durddharṣā dhārttarāṣṭrasya vāhinaīṃ |

prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ |

samantapañcakād vāhyuṃ śivirāṇi sahasraśaḥ |

kārayāmāsa vidhivat kuntīputro yudhiṣṭhiraḥ |

śūnyā ca pṛthivī sarvvā bālavṛddhāvaśeṣitā | (fol. 1v1–6)


End

bhīṣma uvāca ||

na cecchakyam avasraṣṭuṃ vairam etat sudāruṇaṃ |

anujānāmi karṇṇa tvāṃ yudhyasva svargakāmyayā |

nirmanyur ggatasaṃrambhaḥ kṛtakarmā nṛṇām iha |

yathāśakti yathotsāhaṃ sataṃ vṛtteṣu vṛttavān |

ahaṃ tvām anujānāmi yad icchasi tadāpnuhi |

kṣatradharmajitān lokān avāpsyasi na saṃśayaḥ |

yudhya[[sva]] nirahaṅkāro balavīryyavyapāśrayaḥ |

dharmmyād dhi yuddhāc chreyo nyat kṣatriyasya na vidyate |

praśame hi kṛto yatnaḥ sumahān suciram mayā |

na caivaṃ śaktitaḥ karttuṃ karṇṇa satyaṃ bravīmi te |

sañjaya uvāca |

ity uktavati gāṅgeye abhivādyopamantrya ca |

rādheyo ratham āruhya prāyāt tva sutaṃ prati || || || ||


Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparva samāptaṃ || asyānantaraṃ droṇaparva bhaviṣyati || || || || || ||

Microfilm Details

Reel No. B 261/5

Date of Filming 31-03-1972

Exposures 155

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 22-08-2011


Bibliography