B 262-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 262/3
Title: Mahābhārata
Dimensions: 36 x 15.5 cm x 235 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Droṇaparvan; forms a complete MS of the Mahābhārata with the rest of 4/593


Reel No. B 262-3

Inventory No.: 30921

Title Mahābhārata

Remarks The text covered is the Phalaśravaṇādhyāya­sahitadroṇaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 15.5 cm

Folios 235

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation droṇa. (or droṇaparva. or droṇapa.) and in the lower right-hand margin under the word guruḥ (or śṛīḥ)

Scribe Kulanaṃda

Date of Copying ŚS 1689

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

|| droṇaparva || prāraṃbhaḥ(!) ||

mahābhāratadroṇaparva samāpta(!) patra 235

Excerpts

Beginning

oṃ namo nārāyaṇāya ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet ||

janamejaya uvāca

tamapratimasaṃ(!)khau(!)jobalavīryaparākramaṃ ||

hataṃ devavrataṃ śrutvā pāṃcālena śikhaṇḍinā ||

dhṛtarāṣṭras tato rājā śokavyākulacetanaḥ ||

kim aceṣṭata viprarṣe hate pitari vīryavān ||

tasya putro hi bhagavan bhīṣmadroṇamukhai(!) rathaiḥ ||

parājitya maheṣvāsān pāṇḍavān rājyam icchati ||

tasmin hate tu bhagavan ketau sarvadhanuṣmatāṃ ||

yad aceṣṭata kairavye(!)s tan me brūhi dvijottama (fol. 1v1–4)

End

gaccha yudhyasva kauṃteya na tavāsti parājayaḥ ||

yasya maṃtrī ca goptā ca pārśvastho hi jānarddanaḥ ||

saṃjaya uvāca ||

evam uktvārjunaṃ saṅkhye parāśarasutas tadā ||

jagāma bharataśreṣṭha yathāgatam arindama || 148 ||     ||     ||

sañjaya uvāca ||

yuddhaṃ kṛtvā mahāghoraṃ pañcāhāni mahābalaḥ ||

brāhmaṇo nihato rājan brahmalokam ihogataḥ(!) ||

ya idaṃ paṭhate parvva śṛṇuyād vāpi nityaśaḥ ||

sa mucyate mahāpāpaiḥ kṛtair goharaiś ca karmabhiḥ (||)

paṭhed idaṃ parvva mahārthasaṃyutaṃ

raṇe jayaṃ pāṇḍavavṛṣṇisiṃhayoḥ (||)

sadā śubhaṃ yaḥ śṛṇuyāc ca tatparaḥ

sa mucyate pāpakṛtaiś ca doṣaiḥ ||     ||

yajñāvāptir brāhmaṇasyeha nityaṃ

ghore yuddhe kṣatriyāṇāṃ yaśaś ca ||

śeṣau varṇau kāmam iṣṭaṃ labhete

putrān pautrān nityam iṣṭāṃs tathaiva ||     ||     || (fol. 235r1–2, 3–4 and 5–7)

Sub-colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ droṇaparvaṇi śatarudrīyaṃ samāptam || 202 || (fol. 235r3)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśi(!)kyāṃ droṇaparvva samāptam iti || || śubham (|| || || ||)

śrīmacchāke grahavasujalade

śrāvaṇaśukle gaṇapatitithye ||

śrīkulanaṃdo vilikhati tūrṇaṃ

varṇabhraṣṭe kṣamayatu vibudhaḥ || (fol. 235r8–9)

Microfilm Details

Reel No. B 262/3

Date of Filming 02-01?-1972

Exposures 250

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 37v–38r, 45v–46r, 81v–82r, 97v–98r, 107v–108r, 118v–119r, 130v–131r, 141v–142r, 156v–157r, 211v–212r, 214v–215r

Catalogued by RK

Date 22-02-2008

Bibliography