B 263-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 263/4
Title: Mahābhārata
Dimensions: 35 x 17.5 cm x 95 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Śalyaparvan; Gadāparvan; forms a complete MS of the Mahābhārata with the rest of 4/593

Reel No. B 263-4

Inventory No. 30923

Title Mahābhārata

Remarks Śalyaparvan and Gadāparvan

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 35 x 17.5 cm

Binding Hole none

Folios 44 + 50 = 95

Lines per Folio 13

Foliation figures in the upper left-hand margin under the marginal title śalyapa or gadāpa and in the lower right-hand margin under śrīḥ

Date of copying ŚS 1789

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

Excerpts

Beginning 1

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||    ||

janamejaya uvāca ||

evaṃ nipātite karṇe samare savyasācinā ||
alpāvaśiṣṭhāḥ kuravaḥ kim akurvata vai dvija ||

udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ ||
pāṇḍavaiḥ prāptaḥ kālaṃ ca kiṃ prāpadyata kauravaḥ || (exp. 3t = fol. 1v1–3)

End 1

apūjayad ameyātmā yuyutsuṃ vākyakovidaṃ |
prāptakālam idaṃ sarvaṃ bruvato bharatakṣaye ||

adya tvam iha viśrāṃtaḥ so bhigatvā yudhiṣṭhiraṃ ||
etāvad uktvā vacanaṃ viduraḥ sarvadharmavit |

yuyutsuṃ samanujñāpya praviveśa nṛpakṣayaṃ ||
yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā ||    || (exp. 48t = fol. 44v10–12)

Colophon 1

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śalyaparvaṇi || 29 ||
samāptaṃ śalyapravaṃ śubham || (exp. 48t = fol. 44v12)

Beginning 2

śrī gaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

dhṛtarāṣṭra uvāca ||

hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire ||
mama sainyāvaśiṣṭās te kim akurvata saṃjaya ||

kṛtavarmā kṛpaś caiva droṇaputraś ca vīryavān
duryodhanas tu maṃdātmā rājā kim akarot tadā || (exp. 49t = fol. 1v1–3)

End 2

so bhiṣikto mahārāja pariṣvajya nṛpottamaṃ ||
prayayau siṃhanādena diśaḥ sarvā vinādayan ||

duryodhano pi rājeṃdra śoṇitena pariplutaḥ ||
tāṃ niśāṃ pratipede tha sarvabhūtabhayāvahāṃ ||

apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa ||
śokasaṃvignamanasaś ciṃtādhyānaparābhavan ||    || (exp. 99 = fol. 49v12–50r3)

Colophon 2

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ śalyottaraparvaṇi gadāyuddhaṃ samāptiṃ paphāṇa ||    ||

grahāṣṭajīmūtayute śakābde budhe dine cāṣṭamimārgaśukle ||
sa śalyaparvaṃ ca gadāsuyuddhaṃ parvaṃ lilīkhat kulanandajainaḥ ||    ||

śubham astu sarvajagatām ||    || śrīgurvarpaṇam astu ||    || śubham ||    || (exp. 99b = fol. 50r3–5)

Microfilm Details

Reel No. B 263/4

Date of Filming 03-04-1972

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-11-2005