B 264-11 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 264/11
Title: Mahābhārata
Dimensions: 25 x 10.5 cm x 73 folios
Material: paper?
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/925
Remarks: Sauptikaparvan


Reel No. B 264/11

Inventory No. 30982

Title Mahābhārata(Sauptikaparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 25.0 x 10.5 cm

Binding Hole(s)

Folios 19+22+15+17 = 73

Lines per Page 8–10

Foliation figures on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/925

Manuscript Features

This text starts from the 9th chapter and runs up to the end.

Each Upaparvan contains different foliations.

There are two exposures of fols. 13v–14r.

Excerpts

Beginning

❖ namo bhagavate vāsudevāya ||

na(!)rāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

janamejaya uvāca ||

gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ |

kim aceṣṭata viprarṣe tan me vyākhyātum arhasi |

tathiva kauravo rājā dharmmaputro mahāmanāḥ |

kṛpaprabhṛtayaś caiva kim akurvī[[ta]] te trayaḥ |

aśvatthāmnaḥ śrutaṃ karmma śāpaś cānyonyakāritaḥ |

vṛttāntam uttaraṃ brūhi yad abhāṣata sañjaya |

vaiśampāyana uvāca |

hate duryyodhane caiva hate sanye ca sarvvaśaḥ |

sañjayo vigataprajño dhṛtarāṣṭram upasthitaḥ |

sañjaya uvāca |

āgamya nānādeśebho nānājanapadeśvarāḥ |

pitṛlokaṃ gatā rājan sarvve tava sutaiḥ saha | (fol. 1v1–6)


End

tataḥ prasanno bhagavān sthāpya kopaṃ janāśaye |

sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho|

bhagasya nayane caiva bāhavaḥ savitus tathā |

prādāt puṣṇaś ca daśanān punar yyajñe ca pāṇḍava⟪ḥ⟫ |

tataḥ sarvvam idaṃ svasthaṃ babhūva punar eva hi |

sarvvāṇi ca havīṣyasya devabhāgam akalpayan |

tasmin kruddhe ʼbhavat sarvvam asvapta(!)m bhuvanaṃ vibho |

prasanne ca punaḥ svasthaṃ sa prasanno ʼsya vīryyavān |

tatas te nihatāḥ sarvve tava putrā mahārathāḥ |

anye ca bahavaḥ śūrāḥ pāñcālāḥ sapadānugāḥ |

etan manasi karttavya(!) na ca tad drauṇinā kṛtaṃ |

mahādevapradādāc ca kuru kāryam anantaraṃ || ❁ || (fol. 17v1–7)


Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ aiṣikaṃ parvva samāptaṃ ||

oṁ namaḥ śrījagadambāyai śrīmadiṣṭadevatāyai || ❁ ||

likhitam idaṃ pustakaṃ śrīdharmmapatineti || (fol. 17v7–8)

Microfilm Details

Reel No. B 264/11

Date of Filming 05-04-1972

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 19-09-2011

Bibliography