B 264-13 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 264/13
Title: Mahābhārata
Dimensions: 36 x 17.6 cm x 28 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Strīparvan; forms a complete MS of the Mahābhārata with the rest of 4/593


Reel No. B 264-13 Inventory No. 30925

Title Mahābhārata

Remarks The text covered is Strīparvan.

Author attributed to Vedavyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 17.6 cm

Folios 28

Lines per Folio 12

Foliation figures in the upper left-hand margin under abbreviation bhā. strīpa. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ

devī(!) sarasvatīñ caiva tato jayam udīrayet 1

janamejaya uvāca

hate duryodhane caiva hate sainye ca sarvaśaḥ

dhṛtarāṣtro mahārājaḥ śrutvā kim akaron mune 1

tathaiva kauravo rājā dharmaputro mahāmanāḥ

kṛpaprabhṛtayaś caiva kim akurvata te trayaḥ || 2 ||

aśvatthāmnaḥ śrutaṃ karma śāpād anyonyakāritān

vṛttāntam uttaraṃ brūhi yad abhāṣata sañjayaḥ 3

vaiśampāyana uvāca

hate putraśate dīnaṃ chinnaśākhām iva drumaṃ

putraśokābhisantaptaṃ dhṛtarāṣṭraṃ mahīpatiṃ 4

dhyānamūkatvam āpannaṃ cintayā samabhiplutaṃ

abhigamya mahārājaṃ sañjayo vākyam abravīt 5 (fol. 1v1–5)

End

abhito yā sthitās tatra tasmin udakakarmaṇi ||

tata ānāpayāmāsa karṇasya saparicchadaḥ || 27 ||

striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣthiraḥ ||

sa tābhiḥ saha dharmātmā pretakṛtyam anaṃtaram || 28 ||

kṛtvā tu tāvad gaṃgāyāḥ salilād ākuleṃdriyaḥ ||

bhātṛbhiḥ sahitaḥ sarve gaṃgātīram upāviśan || 29 || (fol. 27v12-28r3)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ strīparva samāptiyam(!)|| 27 || ||

śubham astu sarvadā śubham || || (fol. 28r3–4)

Microfilm Details

Reel No. B 264/13

Date of Filming 05-01-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-01-2008

Bibliography