B 264-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 264/2
Title: Mahābhārata
Dimensions: 32.5 x 10 cm x 148 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/2845
Remarks: Sabhāparvan; forms a series with A 305/2 and B 257/7


Reel No. B 264-2 Inventory No. 30978

Title Mahābhārata

Remarks The text covered is Sabhāparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; microfilms of fols. 28v and 29r aren’t available

Size 32.5 x 9.0 cm

Folios 147

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/2845

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya, narañ caiva narottamaṃ ||

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||     ||

vaiśampāyana uvāca ||

tato bravīn mayaḥ pārthaṃ, vāsudevasya sannidhau |

prāñjaliḥ ślakṣṇayā vācā, pūjayitvā punaḥ punaḥ ||

asmāc ca kṛcchrāt saṃrabdhā,t pāvakāc ca didhakṣataḥ |

tvayā trāto smi kaunteya, brūhi kiṃ karavāṇi te ||     ||

arjjuna uvāca ||

itam eva tvayā sarvvaṃ, svasti te stu vrajāsura |

prītimān bhava me nityaṃ, prītimanto vayañ ca te ||     || 

maya uvāca ||

yuktam etat tvayi vibho, yathāttha puruṣarṣabha |

prītipūrvvam ahaṃ kiñci,t karttum icchāmi bhārata || (fol. 1v1–5)

End

tathā hi balavān rājā, jarāsandho mahābalaḥ |

bāhupraharaṇenaiva, bhīmena nihato yudhi ||

tasya te sama(!) evāstu pāṇḍavair bharatarṣabha |

ubhayoḥ pakṣayor yuktaṃ, kriyatām aviśaṃkayā ||

evaṃ kṛte mahārāja, paraṃ śreyas tvam āpsyasi ||

[[dhṛtarāṣṭra uvāca]]

evaṅ gāvalgaṇe kṣattā, dharmmārthasahitaṃ vacaḥ |

uktavān na gṛhītañ ca, mayā putrapriyepsayā || 77 ||     || (fol. 148v3–5)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikkyāṃ pāṇḍavānāṃ vanapraveśaḥ sabhāparvvaṇy anudyūtaṃ samāptaṃ || samāptañ cedaṃ sabhāparvva || asyāntaram āraṇyakaṃ bhaviṣyati ||

yasyāyam ādyaḥ ślokaḥ ||

janamejaya uvāca ||

evaṃ dyūtajitāḥ pārthāḥ, kopitāś ca durātmabhiḥ | (fol. 148v5–7)

Microfilm Details

Reel No. B 264/2

Date of Filming 04-04-1972

Exposures 155

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–24r, 35v–36r and 94v–95r (the first exposure appears between fols. 92 and 93)

Catalogued by RK

Date 20-12-2007

Bibliography