B 264-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 264/4
Title: Mahābhārata
Dimensions: 41 x 15 cm x 14 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/126
Remarks: Svargārohaṇaparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series


Reel No. B 264-4 Inventory No. 31028

Title Mahābhārata

Remarks The text covered is Svargārohaṇaparvan and Sarvaparvānukīrttana (Sarvaparvānukramaṇikā).

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 15.0 cm

Folios 14

Lines per Folio 5–10

Foliation figures in the upper left-hand margin under the abbreviation sargā. ṭī. (somewhere bhā. sva. ṭī.) and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 2/126

Manuscript Features

śrīḥ ||     || svargārohaṇaparvaprārambhaḥ ||     ||

|| sarvaparvānukramaṇikā samāptā ||     ||

Excerpts

«Beginning of the root text:»

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

janamejaya uºº (||)

svarggaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ

pāṃḍavā dhārttarāṣṭrāś c kāni sthānāni bhejire || 3(!) ||

etad icchāmy ahaṃ śrotuṃ sarvavic cāsi me mataḥ

maharṣiṇā bhyanujñāto vyāsenādbhutakarmaṇā 2(!)

vaiśaṃpāyana uºº ||

svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ ||

yudhiṣṭhiraprabhṛtayo yad akurvata tat śṛṇu || 3(!) ||

śrīrāmanārāyaṇa namo namaḥ

svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ ||

duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane || 4(!) || (fol. 1v2–4 and 2r2)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

pūrvasmin parvaṇi dharmasya phalabhūtās tyāgān †śaṃspādayo† yudhiṣṭhiradṛṣṭāṃtena darśitāḥ idānīṃ tasya mukhyaṃ phalaṃ darśayituṃ svargārohaṇaparva ārabhate svargaṃ triviṣṭapam iti yathā bhūyasyāṃ(!) saṃkhyāyām alpasaṃkhyāṃtarbhavati evaṃ trīṇi viṣṭapāni bhuvanāni phalotkarṣavaśāt yatrāṃtarbhavaṃtīdṛśam api svargaṃ prāpya viṣṭapaṃ bhuvanaṃ jagad ity amaraḥ || 1 || 3 (fol. 1v1 and 5)

«End of the root text:»

daipāyanoṣṭhapuṭan(!)niḥsṛtam aprameyaṃ

puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca

yo bhārataṃ samadhigacchati vācyamānaṃ

kiṃ tasya puṣkarajalair abhiṣecanena || 62 ||

śṛṇoti śrāvayed vāpi satataṃ caiva yo naraḥ ||

sarvapāpavinirmukto vaiṣṇavaṃ padam āpnuyāt || 98 ||

pitṝn uddharate sarvān ekādaśa samudbhavān ||

ātmānaṃ sa sutaṃ caiva striyaṃ ca bhararṣabha(!) || 99 ||

daśāṃśaś caiva homo pi karttavyo tra narādhipa ||

idaṃ mayā tavāgne ca proktaṃ sarvaṃ nararṣabha(!) || 100 || (fol. 10v5–6 and 14r5–7)

«End of the commentary:»

vyāse śraddhāṃ badhvā bhāratam adhyetavyam ity arthaḥ || 54 || saṃdhyāyāṃ bhārataṃ paṭhanīyam ity uktaṃ tatra paṭhanayogyaṃ bhāratasārasaṃgrahaṃ catu(!)ślokīrūpam āha māteti || 55 || 56 || 57 (||) 63 (||) … atra tu śrotṛprarocanārthaṃ likhitam iti jñeyaṃ 6 7 8 9 10 11 12 13 14 15 16 śrīrāmaḥ || rāma || (fol. 10r9–10v1 and 11r 10)

«Sub-colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ paṃcamo dhyāyaḥ 5 svargārohaṇakaṃ nāma parva samāptim agamat || (fol. 10v6–7)

«Sub-colophon of the commentary:»

iti paṃcamo dhyāyaḥ 5 (fol. 10v1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ sarvaparvānukīrttanaṃ samāptaṃ || || ❁ (||) (fol. 14r7)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsaśrīgoviṃdasūrisūnoḥ(!) śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe svargārohaṇagraṃthārthaprakāśaḥ samāptim agamat rāmakṛṣṇaḥ rāmakṛṣṇaḥ rāma śrīrāmaḥ || (fol. 14r1 and 8)

Microfilm Details

Reel No. B 264/4

Date of Filming 05-01?-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 27-12-2007

Bibliography