B 264-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 264/7
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 35 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/126
Remarks: Āśramavāsikaparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series


Reel No. B 264-7 Inventory No. 31025

Title Mahābhārata and Mahābhārataṭīkā

Remarks The text covered is Āśramavāsikaparvan and a commentary on it.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 15.5 cm

Folios 35

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation bhā. āśra. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 2/126

Manuscript Features

||     || āśramavāsikaparvaprāraṃbhaḥ ||     ||

||     || āśramavāsikaparva samāptam ||     ||

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet 1

janamejaya uvāca

prāpya rājyaṃ mahātmānaḥ pāṇḍavā me pitāmahāḥ

katham āsan mahārājñi dhṛtarāṣṭre mahātmani 2

sa tu rājā hatāmātyo hataputro nirāśrayaḥ

katham āsīd dhataiśvaryo gāṃdhārī ca yaśasvinī 2

kiyaṃtaṃ caiva kālaṃ te mama pūrvapitāmahāḥ

sthirā(!) rājye mahātmānas tan me vyākhyātum arhasi 3

vaiśaṃpāyana uvāca

prāpya rājyaṃ mahātmānaḥ pāṃḍavā hataśatravaḥ

dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan 4

dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayas tathā

vaiśyāputraś ca vidhāvī yuyutsuḥ kurusattama 5 (fol. 1v3–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

śrīnārāyaṇalakṣmaṇau tata padaṃ dhīreśagaṃgādharau

gopālaṃ ca nidhāya cetasi śivaṃ ciṃtāmaṇiṃ cādarāt

… prāpya rājyaṃ mahātmāna ityādi 3 upātiṣṭhat ārādhitavān 4 5 ||

śrīrāmakṛṣṇābhyāṃ namaḥ || || ○ || || ○ ||     || 8 9 10 11 12 tasmin dhṛtarāṣṭre tannikaṭe abhavat 13 14 15 16 17 18 ārālikā āṃdhasikāḥ śākaviśeṣakarttāraḥ (fol. 1v1, 9 and 2r1)

«End of the root text:»

mālyair gaṃdhaiś ca vividhair arcayitvā yathāvidhi

kulyāni teṣāṃ saṃyojya tadācakhyur mahīpate(!) 23

samāśvāsya tu rājānaṃ dharmātmānaṃ yudhiṣṭhiraṃ

nārado py agamad rājan paramarṣir yathepsitaṃ 24

evaṃ varṣāṇy atītāni dhṛtarāṣṭrasya dhīmataḥ

vanavāse tathā trīṇi nagare daśa paṃca ca 25

ha[[ta]]putrasya saṃgrāme [[dānāni]] dadataḥ sadā

jātisaṃbaṃdhimitrāṇāṃ bhātṝṇāṃ svajanasya ca 26 || ○ ||     ||

|| ○ ||     || ○ ||     ||     || ○ ||     || 

yudhiṣṭhiras tu nṛpatir nātiprītamanās tadā

dhārayāmāsa tad rājyaṃ nihatajñātibāṃdhavaḥ 27 (fol. 34v5–8 and 35r1)

«End of the commentary:»

18 19 20 21 saṃkalpya kulyāni asthīni cety amraḥ pratyāgaman gaṃgām iti śeṣaḥ 22 saṃyojaya gaṃgayeti śeṣaḥ 23 24 27 || (fol. 34v1 and 35r1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ āśramavāsikaṃ parva samāptam || ataḥ paraṃ mauśalaṃ tasyāyam ādyaḥ ślokaḥ

ṣaṭtriṃśe tv atha saṃprāpte varṣe kauravanaṃdanaḥ

dadarśa viparītāni nimittāni yudhiṣṭhiraḥ 1 ||

śrīrāmakṛṣṇābhyāṃ namaḥ ||

śrīgoviṃdāya namaḥ ||     ||     ||

tathāśramavāsike tu parvaṇy api samāhitaḥ ||

gaṃdhamālyādiyuktaṃ ca haviṣyaṃ bhojayed vijān || 28 || (fol. 35r2–5)

«Colophon of the commentary:»

iti śrīmanmahābhārate āśramavāsike(!)parvaṇi ṭīkāyāṃ adhyāyaḥ ||     || ○ ||     || ○ ||     ||     || ○ ||     || (fol. 35r1)

Microfilm Details

Reel No. B 264/7

Date of Filming 05-01?-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13v–14r, 20v–21r and 29v–30r

Catalogued by RK

Date 03-01-2008

Bibliography