B 267-10 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 267/10
Title: Amarakoṣa
Dimensions: 25 x 9 cm x 140 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/654
Remarks:

Reel No. B 267/10

Inventory No. 2206

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 9.0 cm

Binding Hole

Folios 140

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying NS 853

Place of Deposit NAK

Accession No. 4/654

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||    ||

yasya jñānadayāsiṃdhor agādhasyā ʼnaghā guṇāḥ
sevyatā(2)m akṣayo dhīrāḥ saśriye cāmṛtāya ca ||

samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛ(3)taiḥ |
saṃpūrṇṇam ucyate varggair nnāmaliṅgānuśāsanaṃ ||

prāyaśo rūpabhedena sāhacaryyā(4)c ca kutracit |
strīpunnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kucit (!) ||

bhedākhyānāya na dva(5)ndvo naikaśeṣo na saṅkaraḥ |
kṛtā tra bhinnaliṅgānām anuktānāṅ kramād ṛte || (fol. 1v1–5)

End

taddhitā(2)rthe dviguḥ saṃkhyāsarvanāmatadaṃtakāḥ |
bahuvrīhir adiṅnāmnām unneyaṃ tad udāhṛtaṃ |

guṇadravyakriyā(3)yogopādhitaḥ (!) paragāminaḥ |
kṛtaḥ karttaryy asaṃjñāyāṃ kṛtyāḥ karttari karmmaṇi |

anādyantās (!) tena va(4)ktādyarthe (!) nānārthabhedakāḥ |
ṣaṭsaṃkhyakās (!) triṣu samā yuṣmadasmattiṅavyayam |

paraṃ virodhe ṣaṃ (!) tu (5) jñeyaṃ śiṣṭaprayogataḥ ||    ||
liṃgādisaṃgrahaḥ ||    || (fol. 140r1–5)

Colophon

ity amarasiṃhakṛtau nāmaliṃgānuśāsane
sā(140v1)mānyakāṇḍas tṛtīyaḥ sargga (!) eva samarthitaḥ || ❁ |

samvat -‥53 naṣṭāṣāḍhaśukla (!) || daśami (!) || ci(2)trānakṣatra (!) || ravivāra (!) || thva kunhu likhitaṃ saṃpūrṇṇaṃ ||

gate nepālake varṣe vanhivānagaje (!) saṃkhe (!) | śuklā(3)yāṃ malaṣāḍhasya (!) || (fol. 140r5–140v3)

Microfilm Details

Reel No. B 267/10

Date of Filming 19-04-1972

Exposures 150

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 13v–18r, 65v–66r and 130v–131r similarly three exposures of fols. 134v–135r

Catalogued by BK/JU

Date 20-03-2006