B 268-13 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 268/13
Title: Amarakoṣa
Dimensions: 22.3 x 10.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 2/198
Remarks:

Reel No. B 268/13

Inventory No. 2322

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.2 x 10.0 cm

Binding Hole

Folios 4

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation a. ko pra. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 2/198

Manuscript Features

This text runs from the beginning up to middle of the haven section.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ ||
sevya(2)tām akṣayo dhīrāḥ saśriye cāmṛtāya ca || 1 ||

samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ (3) pratisaṃskṛtaiḥ ||
saṃpūrṇam ucyate vargair nāmaliṃgānuśāsanam || 2 ||

prāyaśo rūpa(4)bhedena sāhacaryyāc ca kutracit ||
strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit (5) || 3 ||

bhedākhyānāya na dvaṃdvo naikaśeṣo na saṃkaraḥ ||
kṛto tra bhinnaliṃgānām anuktānāṃ kramād ṛte || 4 || (fol. 1v1–6)

End

kārttikeyo mahāsenaḥ śa(4)rajanmā ṣaḍānanaḥ ||
pārvatīnaṃdanaḥ skaṃdaḥ senānīr agnibhūr guhaḥ || 39 ||

bāhuleyas tāra(5)kajid viśākhaḥ śikhivāhanaḥ ||
ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauṃcadāraṇaḥ || 40 ||

i(6)ndro marutvān maghavā viḍaujā (!) pākaśāsanaḥ ||
vṛddhaḥśravāḥ (!) sunāsīraḥ puruhūtaḥ puraṃdharaḥ || (7) || 41 ||

jiṣṇur lekharṣabhaḥ śakraḥ śatamanyu (!) divaspati (!) ||
sutrāmā gotrabhid vajrī vāsavo vṛtrahā /// (fol. 4v3–7)

Colophon

(fol. )

Microfilm Details

Reel No. B 268/13

Date of Filming 20-04-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 08-03-2006