B 269-13 Śabdabhedaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 269/13
Title: Dhanañjayakoṣa
Dimensions: 25 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/4228
Remarks:

Reel No. B 269/13

Inventory No. 18667

Title Śabdabhedaprakāśa

Remarks

Author

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Binding Hole

Folios 8

Lines per Folio 9–10

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāma. on the verso

Scribe Bhagīratha

Place of Deposit NAK

Accession No. 5/4228

Manuscript Features

Excerpts

Beginning

oṃ namaḥ || śrīgaṇeśāya ||    || śrīsarasvatyai namaḥ ||

śvodhanādhāram (!) aśābdikānāṃ
kṛpām upetyāpi satā (!) kavīnāṃ ||
(2) kṛto mayā rūpam avāpya śabda-
bhedaprakāśo khilavāṅmayasthaḥ || 1 ||

prāyo bhaved yaḥ pracuraprayogaḥ
pramāṇikodā(3)haraṇapratītaḥ ||
sūpādibhedeṣu vilakṣaṇeṣu
vivekṣaṇo niścinuyāt tam eva || 2 ||

kvavin mātrākṛto bhedaḥ kvaci(4)d arthakṛto tra ca ||
kvacid arthātarollekhāc(!) chabdānāṃ rūḍhitaḥ kvacit || 3 ||

(nāgartti) yasyaiṣa manaḥ saroje
sa eva śa(5)bdārthavivarttane saḥ ||
nijaprayogārppitakāmacāraḥ
paraprayogaprasarṇālaś (!) ca || 4 ||

vidād agāram āgāram a(6)pagām āpagām api ||
arātim ārātim atho ama āmaś ca kīrttitaḥ || 5 || (fol. 1v1–6)

End

vāgmīvāgmīka(mitrolkāsattrachatra)patatriṇaḥ ||
saṃskarttetyādisayogiśabde dhanupayogīpu (!) || 31 ||

(9) idaṃ tulākṣaraṃ (dvaṃdvāṃ) syān na ced bhedakaṃ kvacit ||
yamakādāv apīty eṣā ciṃtāsmābhir upekṣitā || 32 ||

tathāhy apaśya(10)d advākṣīd (!) ity atrārthe kriyādvayaṃ ||
apatyapasrarū (!) kavaṃd ity anyatra padadvayaṃ || 33 || (fol. 7v8–10)

Colophon

iti śabdaprabhedaḥ || 133 || liṣita(8r1)m (!) idaṃ bhagīrathena || saṃmat (!) ||    || ❁ ||    || ❁ || ❁ || ❁ || (fol. 7v10–8r1)

Microfilm Details

Reel No. B 269/13

Date of Filming 23-04-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 24-03-2006