B 269-2 Anekārthamañjarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 269/2
Title: Anekārthamañjarī
Dimensions: 19.4 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 3/147
Remarks:


Reel No. B 269/2

Inventory No. 3140

Title Anekārthamañjarī

Remarks

Author

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.4 x 11.0 cm

Binding Hole(s)

Folios 13

Lines per Page 10–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. maṃ. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/147

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


śabdābhodhir yato ʼnantaḥ kuto vyākhyā parvartate<ref>MSpc, py agamad (ava)yāt, MSac</ref> |

svānubodhaikamānāya tasmai vāgātmane namaḥ |


sarasvatyāḥ prasādena kavir badhnāti yat padaṃ |

prasiddham aprasiddhaṃ vā tvatpramāṇaṃ ca sādhu ca |


śivaṃ bhadraṃ śivaḥ śaṃbhuḥ śivā gaurī śibhābhayā | <ref> The scribe mentions the different reading of the pāda a in the right-hand margin: śivaḥ śuklaḥ śivaḥ paśur ity anyatra pāṭho ʼsti</ref>.

śivaḥ kolaḥ śivā kroṣṭ[r]ī bhaved āmalakī śivā | (fol. 1v1–4)


<references/>


«End»


śīś śayanam iti prāhur hiṃsāyāṃ śū nigadyate |

ṣakāraḥ kathitaḥ śreṣṭhaḥ ṣo lakṣmīr iti gadyate |


saḥ kope vāraṇe śalye tathā śūlini kīrttitaḥ |

haḥ kope vāraṇe haś ca tathā śūlini kīrttitaḥ |


kṣaḥ kṣare rakṣasi prokto budhaiḥ kṣaḥ śabdaśāsanaiḥ | | (fol. 13r2–5)


«Colophon»


ity anekārthamaṃjaryyā ekākṣarādhikāraś caturthaḥ | | (fol. 13r5–6)

Microfilm Details

Reel No. B 269/2

Date of Filming 23-04-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 01-08-2012

Bibliography