B 27-11 Mahālakṣmīmata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 27/11
Title: Ratnakośa
Dimensions: 31 x 6 cm x 78 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1320
Remarks: subject uncertain;

Reel No. B 27/11

Title Mahālakṣmīmata

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged at margins

Size 31 x 6 cm

Binding Hole 1

Folios 78

Lines per Folio 8

Foliation letters in the left margin of the verso

Scribe Udayaharṣa

Date of Copying NS 380 caitrakṛṣṇa 5 śukravāra (~ 1260 AD)

King Bhīmadeva

Donor Asaṃkhyapāla

Place of Deposit NAK

Accession No. 1-1320

Manuscript Features

Fols. 43, 46, 48, 50-52, 54-55 and 57 are missing.

Excerpts

Beginning

+++ viśvayonir jjanudhṛtalayakṛt śaśvadaṃghriprabhātmā
yaḥ svāmī paṃcapaṃcāśramacaturiṣuvat prātibhānāṃ dvividyaḥ ||
dṛgdṛśyaṃ taṃ sapādaṃ tridaśagurutanuṃ +++++++
+ +tyaṃ naumi śaṃbhuṃ jagadavanisudhāprāptihetoḥ svagamyaṃ ||
śrīmad dhimavataḥ pṛṣṭhe śataṣaṇṇāvavistṛte |
yojanānāṃ niśānātha śilatalaśikhāśraye ||
++++++++ sūryadhanaṃjayāśrite |
catuṣpadārthasaṃkūṭe ṣaṣṭhendriyārthamandire ||
āropavṛddhisaṃsthairyarāgadveṣa(su)dhālaye |
nānāprakṛtike randhraguhā++++++
++cchā sukhavijñānaduḥkhapare guṇāvṛte |
paṃcaśaktisamākīrṇṇe jāgratsvapnadvayāvṛte ||
satvādinavake dṛṣṭasambandhaṣoḍaśāṃśake |
tvagraktamāṃ++++++++++.ite ||
pūraṇotsarggasaṃvāsaprotthānapā.adharmake |
bhūtādidharmake pūrvapaścādūrddhvatalātmake ||
nāsikārasanācakṣustvakkarṇṇavṛkkabhū++
++++ ++++ ++++ ++++
++++ ++(.āra)yoni.rā+samāyute |
(vāggra)habhramaṇotsarggasamānandaprakāśake || (fol. 1v1–6)

End

ahiṃśādigaṇaṃ tyaktvā tyaktvā stryādigaṇaṃ yatiḥ |
namaskṛtya guruṃ sidhyed anuṣṭhānād yatīśvaraḥ || ||
svasti puraḥ svasti madhye svastiprānte nṛjanmanāṃ |
asti sarvātmanā lakṣmīr bhogamokṣayutā dhṛtiḥ || ||
adhikāravaśāt sarvaduḥkhātyantavimokṣaṇaṃ |
astu nṛṇāṃ anuṣṭhānāt trivarggair jīvabhṛt sudhā || ||
aṣṭādaśaśatair eṣa divyāgamapracoditaḥ |
saṃhitā śaṃbhusaṃproktan mahālakṣmīmateśvaraḥ ||

iti caturviṃśatisahasre mahāmatasāre śrīmahālakṣmīmatabhaṭṭārake katipayasādhanakathano nāma daśama ānandaḥ || || (fol. 87v1–4)

Colophon

samāptaḥ śrīmahālakṣmīmatabhaṭṭāraka iti || ||
aśītyadhikasaṃyāte samvatsaraśatatraye |
māsi caitre ʼsite pakṣe pañcamyāṃ bhṛguvāsare ||
mahāmatābdhiḥ pīyūṣaṃ śrīmallakṣmīmataṃ hitaṃ |
dhīmato saṃkhyapālasya puṇyajñānavivṛddhaye ||
kāyasthodayaharṣeṇa harṣeṇa likhitaṃ drutaṃ |
bhārnisaṅśayadoṣo ++ (śo)dhanīyo hi dhīdhanaiḥ ||
yady akṣaraparibhraṣṭamātrāhīnañ ca yad bhavet |
kṣaṃtum arhasi tatpāpaṃ likhitaṃ maṃdabuddhineti ||
bhīmasyāpi bhaved bhaṅgo muner api matibhramaḥ |
ya+++n tathā likhitaṃ lekhako nāsti doṣataḥ || ||

mahārājādhirājaparameśvaraparamamāheśvaraparamabhaṭṭārakaśrīmajjayabhīmadevarājye || || iti maṅgalamahāśrī(ḥ) || (fol. 87v4–7)

Microfilm Details

Reel No. B 27/11

Date of Filming 2-10-1970

Exposures 83

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 08-12-2005