B 275-13 Madanacaritrakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 275/13
Title: Madanacaritrakathā
Dimensions: 23.6 x 9.2 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Kathā
Date:
Acc No.: NAK 1/365
Remarks:


Reel No. B 275-13 Inventory No. 28325

Title Madanacaritranāṭaka

Subject nāṭaka

Language Newari

Text Features Marginal title: Madana

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 23.6 x 9.2 cm

Folios 7

Lines per Folio 7

Foliation figures in the right margin on the verso.

Place of Copying Bhaktapur

King Raṇajītmalla

Place of Deposit NAK

Accession No. 1/365

Used for edition yes

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nṛtyanāthāya namaḥ || ||

madana rājā ratikā rāṇī, divyacakṣu mantrī, pravodha koṭa, (2) paisāra || ||

pṛthivī calumā || toḍi || co ||

priyasi nu ana sabhāyāta vane thani || dhru || (3)

apuruva raṃgaraṃge yāya rasakalā bāna,

savajana mune bhiṅa thāna ||

me pu 1 || || prako ||

ma(4)da, he ratikalā divyacakṣu mantrī koṣṭapāla sabhāsthāne vane nuyo ||

sarvve, mahārāja bijyā(5)hune || ||

dvi ko ||

sarvve, he mahārāja tatkāraṇa bijyāhune ||

mada, jivakhe nuyo || || (6)

mada, he priyādiloka sabhāsthāna theno khachi viśrāma yāya ||

sarvve, mahārāja jivakhe || (7) ||

viśrāma || ||

mada, he lokapani āva antaḥpura vane nuyo ||

sarvve, mahārāja jivakhe (2r1) ||

madanādi pariṃ piṃ || lu 1 || ||

kāmadeva, rati, pariṃ duṃ || ||

kāma, he ratī thana kha(2)chi viśrāma yāya ||

rati, nātha jivakhe || viśrāma || ||

(fol.1v1-2r2)

End

pra ko ||

mada, āva ji deśānta vane || ||

dvi ko ||

mada, (4) ji tatkāraṇa vane || ||

mantrī,

he koṣṭapāla mahārāja mahāraṇī virakta juyāva deśā(5)ntara bijyāto,

āva māyāmoha tolatāva īśvarīyā bhajana yāya ||

koṭa, mantrīvara ji(6)vakhe || ||

mantrī, koṭa, devabhāva || ||

athīra saṃsāra mā || bhairavī || khae ||

ḍamara (7) triśula vindupātra, trinetra janani, śaṃkara bachihmasa, siṃhavṛṣajani || jaya 2 joti (7v1) kalyāṇi || dhru ||

tanamana chahma dhani, karuṇāna sova

raṇajita nṛpa hlāla durajana tho(2)va || mepu 9 || ||

(fol.7r3-7v2)

Colophon

iti madanacaritrakathā prathamo'ṅkassamāptaḥ || || śubhaḥ dīrghāyu || (fol.7v2)

Microfilm Details

Reel No. B 275/13

Date of Filming 14-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 15-09-2004

Bibliography

Vajracharya, Shantaharsha,

Madanacarita, Kathmandu: Bimala Vajracharya?, NS