B 275-18 Mahābhāratanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 275/18
Title: Mahābhāratanāṭaka
Dimensions: 24.5 x 10.4 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1478
Remarks:

Reel No. B 275/18

Inventory No. 31535

Title Mahābhāratanāṭaka

Remarks

Author

Subject Nāṭaka

Language Newari, Sanskrit, Hindī

Manuscript Details

Script Newari

Material Paper

State

Size 24.5 x 10.4 cm

Binding Hole

Folios 128

Lines per Folio 9

Foliation numerals in verso

Scribe Daivajña Gaṃgādhara

Date of Copying samvat 796

King Jitamitramallla, Ugramalla

Place of Deposit NAK

Accession No. 1/1478

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnāṭeśvarāya(!) || nāndī me || gauḍāmālava || jati, parimāna, eka ||

sakalasvarūpahara tinina(2)yana tua,
raviśaśianalahu bhūla |
dhavalavaraṇa tanu chāure, jhāpalahu,
jaṭāpara arddhacandramūla ||

triśū(3)laḍamaru dhara triloka hi śirijala,
tripatha hi vasaghara torā |
caraṇsarorūha je jana sevaya,
tata hi (4) kalyāna kara bhorā ||

girisutā saṃyuta gaṇeśa sahita sūta,
manadaya varadeha tohe |
prathama nāndi gā(5)ya apane nācala śiva,
bhamite bhamaya baḍa sohe || (fol. 1v1–5)

End

|| śloka ||

pṛthvī śasyavatī bhavatvabhimato rājā ca lokā priyo,
lokāḥ puṇyaratā yaśaḥ samuditā viproś ca pūjāśayāḥ |
gāvaḥ kṣīravahā bhavantu satataṃ rāṣṭre mudā pāvane,
rājyaṃ pālayato nṛpasya sahasā siddhyatu karmavrajāḥ ||

śrī śrī jitāmitramalladevasya, tathā śrī śrī ugramalladevasya, saptāṅgarājyavṛddhir astu || sarvve, tathāstu ||    || athiravarety ādi || (fol. 128r5-9)

Colophon

it mahābharatanāṭakaṃ samāptaṃ || samvat 796 pauṣa śudi 11 śubhaṃ || likhitadavajñgaṃgādharavarmmane || thaṃ cheyā || (fol. 128r9)

Microfilm Details

Reel No. B 275/18

Date of Filming 14-05-1972

Exposures 81+

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/JU

Date 11-02-2004