B 278-17 Chandomañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/17
Title: Chandomañjarī
Dimensions: 23.8 x 9.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1140
Remarks:


Reel No. B 278-17 Inventory No. 15094

Title Chandomañjarī

Author Gaṃgādāsa

Subject Chandaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

Size 23.8 x 9.5 cm

Folios 25

Lines per Folio 7–10

Foliation figures in the middle right-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1140

Manuscript Features

Excerpts

Beginning

❖ namaḥ śrīgopālāya || ||

devaṃ praṇamya gopālaṃ vaidyagopāladāsajaḥ |

santoṣotanayaś chando gaṃgā(2)dāsas tanoty adaḥ ||

santi yadyapi bhūyāṃsaś chandogranthā manīṣiṇāṃ |

tathāpi sāram ākṛṣya lavakārtho (3)mamodyamaḥ ||

iyam acyutalīlāḍhyā sadvṛttā jāliśālinī |

chandasāṃ mañjarīkāntā sabhyakaṃṭhe (4)lagiṣyati ||

padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā |

vṛttam akṣarasaṃkhyātaṃ jātir mātrākṛ(5)tā bhavet || (fol. 1r1–5)

End

vyavahāroditaṃ prāyo mayā (5)ccahndo ʼtra kīrttitaṃ ||

prastārādi punar noktaṃ kevalaṃ kautukaṃ hi tat ||

sargaiḥ ṣoḍaśabhiḥ samu(6)jjvalapadair navyārthabhavyāśayair

yenākāri tad acyutasya caritaṃ kāvyaṃ kaviprītidaṃ ||

kaṃsā(7)reḥ śatakaṃ dineśa[[śa]]takaṃ dvandaṃ ca tasyāstv asau

gaṃgādāsakaveḥ śrutau †kutukilā†sacchandasāṃ (8)mañjarī || || (fol. 25v4–8)

Colophon

iti śrīgaṃgādāsaviracitāyāṃ chandomañjaryyāṃ gadyaprabhedo nāma ṣaṣṭhaḥ (fol. 25v8)

Microfilm Details

Reel No. B 278/17

Date of Filming 18-05-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 18-05-2004

Bibliography