B 278-39 Vṛttasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 278/39
Title: Vṛttasāra
Dimensions: 24.5 x 8.8 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1431
Remarks:

Reel No. B 278-39

Inventory No. 89362

Title Vṛttasāra

Remarks

Author Ramāpati

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 8.8 cm

Binding Hole(s) none

Folios 25

Lines per Folio 8

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1431

Manuscript Features

On an additional folio at the end of the manuscript five śṛṅgāra-type stanzas are written in the same handwriting as of the other folios.

Excerpts

Beginning

❖ oṃ namas tasyai ||

prastāravistāraṇakaitavena
pratārayan yaṣ patagādhirājaṃ |
jagāma sindhuṃ jagad ekabandhuḥ
sa piṅgalo maṅgalam ātanotu ||

mithilājanamaṅgalaikahetoṣ
padam ārādhya guror yyaśodharasya |
vitanoti ramāpatir nnibandhān
anusandhāya cirāya vṛttasāraṃ ||

dīrgho binduvisarggabhāg iha guruḥ samyuktaśeṣaḥ pada-
syānte vā rahayukparo pi laghavas tv anye pi bhāṣāvidhau |
dvitrā kṣipram udīritā api bhajanty ekatramuktikramād
gurvvarṇṇo pi laghuḥ suvakrasaralau yugmaikamātrau galau ||

caraṇādisthasamyuktaprāgvarṇṇo laṣ kadācana |
padānte gurutā tatra yatra jihvā na viskhalet ||
tena śārddūlavaṃśasthapuṣpitāgrādharādiṣu ||
na sambhavati pādeṣu viṣameṣu kadācana ||   ||

atha prastāraḥ ||
dvimātrādyekamātrādyāṣ prastārā vṛttasaṃjñitāḥ |
atas ta eva prathamaṃ nirūpyante manīṣibhiḥ || (fol. 1v1–7)

End

hataucityaṃ ayuktavarṇṇanaṃ viparītayutaṃ śliṣṭasthāne vidhurasthitiḥ viśṛṃkha(24v)laṃ nyūnādhikaśliṣṭādigrahaṇaṃ skhalet tālaṃ yatibhraṣṭam iti dik ||

pallīvallīsurabhisamayaḥ sarvvaśāstrārthadṛśvā
viśvārādhyaḥ śaśadharaśilāśītalaślāghyaśīlaḥ |
āsīt kāśīparivṛṭaparaṣ pāñjikāmbhojapūṣā
bhūṣāratnaṃ kim api dharaṇeḥ śrīharīśābhidhānaḥ ||

etatsutena kavipaṇḍitaśeṣareṇa
bhūmītalaṃ ciram aśobhi yaśodhareṇa |
yasmin vibhūṣayati pāñjikarājaśabdaṃ
śreyaḥsamunnatimatī kila tīrabhuktiḥ ||

etatsūnur upādhyāyaprasiddhaḥ śrīramāpatiḥ |
kṛtī samakṛtodāraṃ vṛttasāraṃ prayatnataḥ || (fol. 23v8, 24v1–5)

Colophon

iti maitilaśrīmadupādhyayapadaprasiddhaśrīramāpativiracito vṛttasāraḥ samāptaḥ ||   || (fol. 24v6)

Additional folio

uddhūyeta tabhūlateti<ref>Read tu bhrūlateti?</ref> bisinīpatreṇa nāvījyate
sphoṭaḥ syād iti nāṃgakaṃ malayajakṣodāṃbhasā sicyate |
syād asyātibharāt parābhava iti trāsān na vā pallavā-
ropo vakṣasi tat kathaṃ varatanor ādhiḥ samādhīyatāṃ ||

upaiti ghanamaṃḍalī raṭati nīlakaṃṭhāvalī
taḍid ralati<ref>Read taḍic calati?</ref> sarvvato vahati ketakīmārutaḥ |
tathāpi yadi nāgataḥ sa sakhi tatra manye 'dhunā
dadhāti makaradhvaja <ref>Read -dhvajas truṭita-?</ref>dhruṭitasiṃjinīkaṃ dhanuḥ ||

culukayasi caṃdradīdhitim
      aviralal lāsi nūlam aṃgārān |(metre!)
atiśayitam uṣṇam anayoḥ
      kim iha cakorāvadhārayasi ||

karṇṇe yan na kṛtaṃ sakhījanavaco yan nādatā(!) baṃdhuvāk
yat pāde nipatann ami(!) priyatamaḥ karṇṇotpalenāhataḥ(!) |
teneṃdur ddahanāyate malayajālepaḥ sphuliṃgāyate
rātriḥ kalpaśatāyate visalatāhāro pi bhārāyate || (= Subhāṣitaratnakośa 22.3)

pataty avirataṃ vāri nṛtyaṃti śikhino mudā |
adya kāṃtaḥ kṛtāṃto vā duḥkhasyāṃtaṃ kariṣyati ||

<references/>

Microfilm Details

Reel No. B 278/39

Date of Filming 19-05-1972

Exposures 27

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 13-11-2013