B 278-3 Nāgarakasarvasva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/3
Title: Nāgarakasarvasva
Dimensions: 31.5 x 8.5 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 5/3211
Remarks:


Reel No. B 278-3 Inventory No. 45101

Title Nāgarasarvasvam

Author Paṇḍita Padmaśrījñāna

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State Complete and damaged by insects

Size 32 x 9 cm

Folios 22

Lines per Folio 7–8

Foliation figures in the middle left-hand margins of verso.

Date of Copying NS 768

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3211

Manuscript Features

Excerpts

Beginning

❖ oṃ namo makaradhvajāya ||

sakṛd api yaṃ smarann abhimatās manohāriṇīṃ

labheta madavivhalāṃ lalitakāminīṃ kāmūkaḥ ||

tam ullasitatrambaraṃ (!) suru(2)cirāṃgarāgāruṇa,n

namāmi sumanaḥsaraṃ satatam āryyamañjuśriyaṃ ||

kecid bhāṣāntarakṛtatayā kāmaśāstrapravandhā,

durvvijñeyā gurutaratayā kecid a(3)tyārthakāḥ (!) |

tatpadmaśrī viracitam idaṃ sarvasāraṃ subodhaṃ,

śāstra (!) śīghraṃ śṛṇuta sudhiyo ʼbhīṣṭa[[dharmmārtha]]kāmāḥ || (fol. 1r1–3)

End

āśīd brahmakule †kalāgranirayo† yo vā(3)sudevaḥ kṛtī,

tasya snehavaśāc ciraṃ prati muhuḥ saṃpreraṇāt sāṃprataṃ |

dīpteyaṃ ratiśāstradīpakalikā padmāśriyo dhī(4)mato,

hṛdhyārthān prakṛtīkarotu jagatāṃ saṃhṛtya hārdaṃ tamaḥ ||

rājā dharmmarato astu nirjjitaripuḥ ṣa----------

(5)niḥkleśāḥ kṛtino bhavantu muditāḥ satkāralābhānvitāḥ |

anyonyapriyatā prasannamanasaḥ sarvvatra santu prajā

nityaṃ (6)tiṣṭhatu sarvvasatvanicayai (!) saṃpūritā medinī || || (fol. 22v2–6)

Colophon

iti paṇḍitapadmaśrījñānaviracite nāgarasarvvasve sutodadhā(!) (7)nāmāṣṭamaḥ paricchedaḥ || samāptaḥ || || ❖ samvat 768 āṣāḍhakṛṣṇa ekādaśi (!) thva kunhu coya dhunakā juro || śubham astu || (fol. 22v6–7)

Microfilm Details

Reel No. B 278/3

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 22-03-2005

Bibliography