B 278-4 Nāgarakasarvasva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 278/4
Title: Nāgarakasarvasva
Dimensions: 33 x 9.6 cm x 41 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 2/250
Remarks:

Reel No. B 278/4

Inventory No. 45106

Title Nāgarasarvasva

Remarks

Author Padmaśrījñāna

Subject Kāmaśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 33.0 x 9.6 cm

Binding Hole(s)

Folios 41

Lines per Page 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 2-250

Manuscript Features

Excerpts

Beginning

❖ oṃ namo makaradhvajāya ||

samuhuttakṛttam api yaṃ smarannabhimatās manohāriṇīṃ,
labheta madavihvalāṃ laḍaha kāninīṃ kāmukaḥ |
tamulla(2)sitaḍamvalaṃ surucirāṅgarāgāruṇam
namāmi sumanaḥśaraṃ satatam āryyamañjuśriyaṃ ||

prathamasaṃ guru namaskāra, yāṅāva gra<<>>(3)ntha daya[[ka]]vahmāna, abhīṣṭa devatā namaskāra yātā || jena thvahmaṃ kāmadeva namaskāra yāṅā, vāraṃvāraṃ, hanoṃ, śreṣṭha maṃjuśrī namaskāra, gathiṃ(4)ṅa kāma, paṃcavāna dhararapaṃ bijyāka, hanaṃ gathiṃgva kāma, uttama nāsāka agarāgana hyāṅu, varṇṇa, hanoṃ gathiṃgva kāma, samyaka prakāraṇa(5) ulāsa phachinā gohmaṃ kāmadeva, muhurtta mātra, kāmukapasana, ekacittana smaraṇa yāiva, thvahmaṃ kāmukana, kāminī bhogya yāya phala(6) lāiva, gathiṃ kāminī dhārasā, thama vāṃchā yāṅā thiṃ, hanoṃ gathiṃ mana hararape phava, kamaṭhapṛṣṭha thiṃgva bhaga nābhi paryanta lomāvalī da(7)va, thathiṃgva kāminīo vilāsa yāiva || 1 || (fol. 1r1-7)

End

satataṃ sevyamānopi, vālā varddhayate valaṃ |
kṣayen nayati yogyā strī, prauḍhā tu kurute jarāṃ ||
viśeṣa māheśvara ||   || (5)

sarvvadāṃ sevalapā jurasanoṃ, bālāhmaṃ strīna, bala puṣṭi bādhalapayakava, yogyāhmā strī sarvvadāṃ sevā yātasā, śarīrayā kṣaya juyiva, bhiṃ makhu sa(6)dāṃ mateva, prauḍhā strīvo sarvvadāṃ prasaṃga yātasā, jalāvṛddha tākāla mumālakaṃ juyiva ||
thvayā viśeṣa māheśvarana hlālā ||   ||

alomakāḥ sa(7)tilakā, nityaṃ sevyāstu yonaraḥ |
aromatvantu rakṣeṇa, mukhena jñāyate tilaṃ ||   ||

loma dhāyā madu gohmāyā yonisa, tila dasyaṃ coṅa, thathiṃṅa (fol. 41v4-7)

Sub-colophons

iti paṇḍita padmaśrījñāna viracite nāgarasarvvasvatrivargganirṇṇayanāma prathamaḥ pa(6)ricchedaḥ ||   || (fol. 3v5-6)

dvitīyaḥ paricchedaḥ ||
iti nāgarasarvvasvanāmaśāstrayā bhāṣāvṛtti dvitīyayā paricchinna(4) juro ||   || (fol. 6r3-4)

iti ratnaparikṣā tṛ(fol. 7v1)tīyaparicchenna juro ||   ||

iti bhāṣāvṛrttigaṃdhādhikāra caturthaḥ parichedaḥ ||   || (fol. 10v5)

iti bhāṣāvṛ(fol. 17r2)ttinasaṃketa ṅātāṃ paricchinna juro ||   ||

iti ṣaṣṭhapariccheda || (fol. 21r7)

iti hāvanirddeśonāma saptamaḥ paricchedaḥ ||   || (fol. 32v1)

iti rativivekanāmāṣṭama ||   || (fol. 37v2)

iti parastrīsādhanasvadārara(fol. 40v6)kṣānāma navamaḥ paricchedaḥ ||   ||

Microfilm Details

Reel No. B 278/4

Date of Filming 18-05-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 14-08-2012