B 279-20 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/20
Title: Śrutabodha
Dimensions: 26.7 x 9.8 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. B 279-20

Inventory No.: 69100

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 9.8 cm

Folios 4

Lines per Folio 9

Foliation figures in the upper left-hand margin of verso under the abbreviation śru. bo. and lower right-hand margin of verso under the word rāmaḥ

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/734

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || ||

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

tam ahaṃ racayiṣyāmi śrutabodham avistara(2)m || 1 ||

saṃyuktādyaṃ dīrghaṃ sānusvāraṃ visargasaṃmiśram ||

vijñeyam akṣaraṃ guru pādāṃtasthaṃ vikalpena || 2 ||

ā(3)dimadhyāvasāneṣu bhajasā yānti gauravam ||

yaratā lāghavaṃ yānti manau tu gu[[ru]]lāghavam || 3 ||

yasyāḥ pāde pra(4)thame dvādaśamātrās tathā tṛtīye pi ||

aṣṭādaśadvi[[tī]]ye caturthake pañcadaśa sāryyā || 4 || (fol. 1v1–4)

End

catvāro yatra varṇāḥ prathamam alaghavaḥ ṣaṣṭhagaḥ saptago pi

dvau tāvat ṣoḍaśādyau mṛgamadamudite ṣoḍa(5)śāntyau tathāntyau ||

raṃbhāstaṃbhorukānte munimunimunibhir dṛśya(6)te ced virāmo

bāle ādyaiḥ kavīndraiḥ sutanu nigaditā sragdharā sā prasiddhā || 42 || || (fol. 4r4–6)

Colophon

iti kavicakravarttikālidāsaviracitaṃ śrutabodhachaṃdasāṃ lakṣaṇam || || || (fol. 4r6–7)

Microfilm Details

Reel No. B 279/20

Date of Filming 21-05-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 24-03-2005

Bibliography