B 279-32 Kāmandakīyanītisāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/32
Title: Kāmandakīyanītisāra
Dimensions: 35.5 x 14.5 cm x 153 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/5307
Remarks:


Reel No. B 279-32 Inventory No. 29900

Title Kāmandakīyanītisāra

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.5 x 14.5 cm

Folios 153

Lines per Folio 7–14

Foliation figures in the upper left-hand margin of verso under the abbreviation kāmaṃdakī. and lower right-hand margin of verso under the word guruḥ

Date of Copying VS 1901

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/5307

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrīgaṇeśāya namaḥ || ❁ ||

caturmukhamukhāṃbhojavanahaṃsabadhūr mama ||

mānase ramatāṃ nityaṃ sarvaśuklā sarasvatī || 1 |

abhipretārthasiddhyarthaṃ pūjito (2)yaḥ surair api ||

sarvavighnacchide tasmai gaṇādhipataye namaḥ || 2 ||…

(5)yasyeti || sa devo mahīpatir jayati | yasya mahīpateḥ prabhā(6)vāt prabhuśakteḥ kośadaṇḍaphalaṃ hi prabhuśaktiḥ | bhuvanaṃ jagat idaṃ | śāśvate nitye pathi , svargamokṣagāmini mārge | tiṣṭhaty avasthānaṃ karoti | (fol. 1v1–6)

|| śrīgurave namaḥ || ||

yasya prabhāvād bhuvanaṃ śāśvate pathi tiṣṭhati ||

devaḥ sa jayati śrīmān daṇḍadhāro mahīpatiḥ || (fol. 1v7)

End

[Mūlāṃśa]

vbhajya prakṣiped vyūhe pattyaśvarathakuṃjarān ||

yadi syād daṇḍabāhulyāṃ (sa cā (9)vālpaḥ) prakīrttitaḥ || 31 ||

[[maṃḍalāsaṃhatau bhogo daṇḍaś ceti manīṣibhiḥ ||

kathitāḥ prakṛtir vyūhā bhedās teṣāṃ prakīrttitāḥ || 32 ||]]

tiryagvṛttis tu daṇḍaḥ syād bhogatād vṛttr eva ca ||

maṃḍalaṃ sarvato vṛttiḥ pṛthag vṛttir asaṃhataḥ || 33 || (fol. 152r8–9)

[Ṭīkāṃśa]

sarvāṃgasannaddhaiḥ dṛḍhadaṃtabaddhaiḥ sukalpitaiḥ urjitapādapoṣaiḥ (!) pravīrapoṣair madadurnivārair hanyāt gajeṃdraiḥ dviṣatām anīkaṃ |

ekopi vāraṇapatir dviṣatām anīkaṃ hanyān nihaṃti madasatvāguṇopapannaḥ | nāgeṣu hi kṣitibhujāṃ viṣayo nibaddhas tasmād gajādhikabalo nṛpatiḥ sa yasmāt || (fol. 153r right to left margins)

«Sub-colophon:»

iti kāmaṃdakīye ṭīkāyāṃ gajāśvarathapattīnāṃ karmaṇāṃ bhūmīnāṃ dānavikalpanānāṃ vyūharacanānirdeśo viṃśaḥ sargaḥ || 20 (fol. 153r left margin)

na me kāmaṃdakīyoktiḥ kadācic chrutigocarā ||

vijayarāja(vidaḥ śiṣṭyā [[sā]]ritā sundareṇa sā || 1 ||

śrīsaṃvad ekakhanavavidhur āṣāḍha 1901 (vadikaḥ)

graṃthasaṃkhyātra kathitā paṃcāśanmunivedagā || 4750 || (fol. 153v upper margin)

Microfilm Details

Reel No. B 279/32

Date of Filming 23-05-1972

Exposures 154

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 29-03-2005

Bibliography