B 279-33 Kāmandakīyanītisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 279/33
Title: Kāmandakīyanītisāra
Dimensions: 28.5 x 11.7 cm x 57 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 4/732
Remarks:

Reel No. B 276/33

Inventory No. 29896

Title Kāmandakīyanītisāra

Remarks

Author

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 11.5 cm

Binding Hole

Folios 58

Lines per Folio 9–11

Foliation figures in the lower right-hand margins of verso under the word rāma

Scribe Devasenasarmā

Date of Copying ŚS 1745

Place of Copying Indraprastha

Donor Kṣemaṃkara Miśra

Place of Deposit NAK

Accession No. 4/732

Manuscript Features

The foliation 28 appears twice but the text is not repeated.

The text has been written in two different hands.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yasya prabhāvād bhuvanaṃ śāśvate pathi tiṣṭhati ||
devaḥ sa jayati śrīmān (2)daṃḍadhāro mahīpatiḥ || 1 ||

vidvān viśālavaṃśyānām ṛṣīṇām iva bhūyasī ||
apratigrāhakā(3)nāṃ yo babhūva bhūvi viśrutaḥ || 2 ||

jātavedā ivārciṣmān vedavedāṃgapāragaḥ ||
yo [ʼ]dhītavān sa ca(4)turaś caturo py ekavedavat || 3 ||

yasyābhicāravajreṇa vajrajvalanatejasaḥ ||
papāta mūlataḥ śrīmā(5)n suparvānaṃdaparvataḥ || 4 || (fol. 1v1–5)

End

tatra prayogaḥ ye saptada(10)śapraoktadaṇḍavyūhādibhedataḥ rathavyūhadvayañ caiva maṃḍalasya samāsataḥ tamovyūho bhogavyū(57v1)ha (!) | vyūhās trayas tathā vyūhajñais tat (!) prayojyā (!) syuḥ punaḥ kālanupasthite (!) 17 (fol. 57r9–57v1)

Colophon

iti śrī(2)kāmandakīye nītisāre arthaśāstre daṃḍamaṃḍalavyūhatehaḥ savikalpaś ca viśāsaṃśa(3)mādhikaraṇe ācāryya pratiṣṭhe ekaviṃśatitamaḥ sarggaḥ 21 śubham astu lekhakapā(4)ṭhakayoḥ saṃvatsa (!) 1745 śrāvaṇakṛṣṇa 13 ravivāsare indraprasthe likhitam idaṃ (5)(devasenasarmmā) mokṣabrāhmaṇena lekhāyitaṃ kṣemaṃkaramiśreṇa śubhaṃ bhūyāt (fol. 57v1–5)

Microfilm Details

Reel No. B 276/33

Date of Filming 23-05-1972

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 29-03-2005