B 279-34 Kāmandakīyanītisāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/34
Title: Kāmandakīyanītisāra
Dimensions: 27.5 x 10 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 3/678
Remarks:


Reel No. B 279-34 Inventory No. 29894

Title Kāmandakīyanītisāra

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete, damaged on right margins

Size 27.5 x 10.0 cm

Folios 39

Lines per Folio 11–13

Foliation figures in the middle right-hand margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/678

Manuscript Features

The flowing information has been maintained in the recto side of the first folio.

tithir vāraś ca nakṣatraṃ māsākṣarasamanvitaṃ |

navbhis tu hared bhāgaṃ śeṣaṃ dinadaśocyate ||

ravidinanakhasaṃdhyācaṃdravegasabāṇaiḥ

(kṣitita///jābhviscandraje ṣaṭdhārāṇi

bhanivasaguṇasaṃdhyāvākpatirnāgabāṇair

nayanayuga (!) ca rāhuḥ 42 sagubhiḥ śukrasaṃdhyā ||

bhūcaṃdrau vā budhavu///śu |

puṣyasya rāśisādhyena nirṇayaḥ ||

vipatir (!) dhairyayathā vṛthā haviyagaṃ parikāya)

Excerpts

Beginning

oṃ namo gurave namaḥ ||

yasya prasādād bhuvanaṃ śāśvate pathi tiṣṭhati |

devaḥ sa jayati śrīmān daṇḍadhāro mahīpatiḥ ||

vaṃśe viśālavaṃśyānāṃ ṛṣīṇā(2)m iva bhūyasāṃ |

apratigrāhakāṇāṃ yo babhūva bhuvi viśrutaḥ || 2 ||

jātavedā ivārciṣmān vedān vedavidāṃvaraḥ |

yodhītavān sucaturaś (caturvedai(3)kavedavat) || 3 ||

yasyābhicāravajreṇa vajrajvalanatejasaḥ |

papāta mūlataḥ śrīmān suparvvānandaparvataḥ || 4 || (fol. 1v1–3)

End

tatra prayogaḥ |

ye saptadaśā (!) praoktā daṇḍavyūhādibhedataḥ |

rathavyūhadvayañ caiva maṃḍalasya samāsataḥ |

tamo(8)vyūho bhogavyūhas trayas tathā |

vyūhajñais te prayojyāḥ syuḥ punaḥ kālanupasthite (!) || (fol. 39v7–8)

Colophon

iti kāmaṃdakīye nītisāre ʼrthaśāstre daṇḍamaḍalavyū(9)habhedaḥ savikalpaś ca saṃgrāmodhikaraṇe ācāryyopadiṣṭe eakaviṃśatitamaḥ sargaḥ || || ||

likhitaṃ śrīlakṣmīdharacakravarttinā/// (fol. 124v1–3

Microfilm Details

Reel No. B 279/34

Date of Filming 22-05-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 4v-5r and 6v-7r have been double filmed.

Catalogued by BK

Date 30-03-2005

Bibliography