B 279-38 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 279/38
Title: Cāṇakyasārasaṅgraha
Dimensions: 20.5 x 8.5 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nīti
Date:
Acc No.: NAK 1/1336
Remarks:

Reel No. B 279/38

Inventory No. 14234

Title Cāṇakyanītisārasamgraha

Remarks

Author

Subject Nīti

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 20.5 x 8.5 cm

Binding Hole

Folios 56

Lines per Folio 6–7

Foliation figures in the right-hand margin of the verso

Date of Copying NS 796

Place of Deposit NAK

Accession No. 1/1336

Manuscript Features

Available fols. 2–54, 56–58

Excerpts

Beginning

|| ṅoyavothakhata, vī thvanakāo, kiśī, rājā, thvatesa vo vośvāsa yāta(2)ṅāva, thava hmaṃyā, āyu, śarīrana piṃhā syaṃvaṃnakha ||

vairiṇāsaha viśvāsa yona(3)raḥ kartumichati |
savṛkṣātre ṣu saṃsuptaṃ, patita pati bodhyate ||

gonaṣu manuṣa(4)na śatruvo viśvāsa yāya yaraṃ ohmaṃ simācosa hnedavava simāna kutīna(5)ṅāo hneṃdana cāyu || (fol. 2r1–5)

End

asārepihi saṃsāre (6) sārameva catuṣṭayaṃ,
kāśyāṃ vāsaḥ satāṃ saṃgo gaṃgābhaḥ śaṃbhupūjanaṃ (7) ||

asāra saṃsārasa thva petā sāra juraṃ chuchu dhārasā kāśīvāsa sa(58r1)tpuruṣao saṃga yāya, gaṃgāraṃkhana śrī 3 mahādeva pūjā yāya thvate sāla data || (fol. 57v7–58r1)

Sub-colophons

iti cānakesārasaṃgrahe prathamaḥ satakaḥ samāptaḥ ||    || (fol. 21r2)

iti cānakyesārasaṃgrahe dvītīyaḥ śatakaḥ samāpta(7)ḥ ||    || (fol. 39r6–7)

Colophon

iti cānakyasārasaṃgrahe samāpta ||
liṣita daivajña rāmakarena jena co(3)yā doṅa dayaphao sosedikahma aveka mateva ||
samvat 796 phālguna mā(4)se śuklapakṣa || trayodaśī ||
bṛhaspativāra śubha || ۞ || (fol. 58r2–4)

Microfilm Details

Reel No. B 279/38

Date of Filming 23-05-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 01-04-2005