B 279-39 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 279/39
Title: Cāṇakyasārasaṅgraha
Dimensions: 21 x 7.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/220
Remarks:

Reel No. B 279/39

Inventory No. 14046

Title Cāṇakyanītisārasaṃgraha

Remarks retake on A 1351-4

Author

Subject Nīti

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete, damaged

Size 21 x 7.5 cm

Binding Hole

Folios 25

Lines per Folio 6

Foliation figures in the right-hand margin on the verso.

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīganesāya namaḥ ||

pranamya śirasā viṣṇu trailokyadhipati prabhuṃ ||
nānāśāstradhitaṃ vakṣa (2) rājanīti samucayaṃḥ ||    ||

trailokyayā adhipati nārāyanatvaṃ namaskāla yāṅāva nānā śāstra(3)sa pikāsyaṃ tayā rājanīti muṅa tayā khaṃ jena hlāya || 1 || (fol. 1r1–3)

End

hitvā bhitvā ca karmmāṇi, kṛtvā vairamasātaraṃ ||
jñātaya samatā (5) yānti, yaṃ paraḥ para yava ca ||    ||

thao hmatī gotrava seharape māra, vairībhāva yā(6)tasā, marmmasa bhedarapaṃ mocake phuo, gohmaṃ para juraṃ ona chala yāyio || 34 || (7)

ciṃntājvaro manuṣyāṇāṃ,m aśvānāṃ maithunaṃ jvaraṃ ||
asaubhāgyaṃ jvara strīṇāṃ vastra (fol. 25v4–7)

Sub-colophon

iti cānakerājanitisārasaṃgra(18v1)he prathama satakaḥ ||
samāptaḥ || ۞ || (fols. 18r7–18v1)

Microfilm Details

Reel No. B 279/39

Date of Filming 13-05-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks fols. 17v–18r and 19v–20r double microfilmed

Catalogued by KT/JM

Date 01-04-2005