B 279-43 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 279/43
Title: Cāṇakyasārasaṅgraha
Dimensions: 26.1 x 7.1 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1554
Remarks:

Reel No. B 279/43

Inventory No. 14047

Title Cāṇakyanītisārasaṃgraha

Remarks

Author

Subject Nīti

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 26.1 x 7.1 cm

Binding Hole

Folios 11

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 1/1554

Manuscript Features

Excerpts

Beginning

dharmmasya mūlaṃ rājana stapomūlaṃñca brāhmaṇaḥ |
brāhmaṇā yatra pūjyane, tatra dharma sanātanaḥ ||

rājāyā dharma mūra, brāhmaṇasa tapa (2) mūla (a)nyatrayā geṇa, brāhmaṇana pujalapalaṃ evaṃ dharma || 92 || (exp. 11v1–2)

pūrvvajanmasa dasyaṃ dāna mayāṅā phala, ava janmasa dālidra juyu, bandhana maseyu || āpati rāyu || thvate ma.. lakeyā dāna yāya, dha(2)rmma yāya kirti yāya māla || 90 (!) ||

pulakā iva dhāneṣu puṣyaṇḍā iva jantuṣu |
tādṛśaste manuṣyaṣu, ye ca dharma bahiskṛtā || (3)

gvanaṣu dharmmasa lata majuva armmīka mānusayā vāsa jurasā kakaḷthyaṃ jantusa julasā jhareṃthyaṃ thvate tādṛśa || 99 ||    || (exp. 1:1–3)

End

chāgayuddhaṃ (3) ṛṣiśrāddhaṃ dampatyo kalahastathā |
catvāro nisphalaṃ yānti prabhāte meghadambaraḥ ||

carasalo ṛṣilokasa śrā(4)ddha trīpuruṣa kacāḍa suthaṃyā su tāsyaṃ vava thva petāṃ nisphala juraṃ || 61 ||

nisphalā kṛpaṇe sevā nispharā ra(5)ticātura
doṣa saṃyukta śīlasya śrutirvviprasya nisphalā ||

kṛpaniyāke syavā yāṅā rogiyāke rati doṣi (exp. 11t2–5)

Sub–colophon

iti cānakyasālasaṃgrahe prathamaḥ śatakaḥ (6) samāptaḥ ||    || (exp. 1:5–6)

Microfilm Details

Reel No. B 279/43

Date of Filming 23-05-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 01-04-2005