B 279-9 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 279/9
Title: Śrutabodha
Dimensions: 24.3 x 9.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1462
Remarks:

Reel No. B 279-9

Inventory No. 69092

Title Śrutabodha

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 24.3 x 9.6 cm

Folios 5

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation śru. and lower right-hand margin of verso under the word rāmaḥ.

Scribe Kāśīrāmaśarmā

Date of Copying ŚS 1664, NS 1799

Place of Copying Tanahugrāme

Place of Deposit NAK

Accession No. 1/1462

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

chandasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

tam ahaṃ racayiṣyāmi śrutabodham a(2)vistaraṃ || 1 ||

saṃyuktādyaṃ dīrghaṃ sānusvāraṃ visargāsaṃmiśraṃ (!) ||

vijñeyam akṣaraṃ gurupādāṃtasthaṃ vika(3)lpena || 2 ||

ādimadhyāvasāneṣu bhajasā yānti gauravaṃ

yaratā lāghavaṃ yāṃti manau tu gurulāgha(4)vaṃ ||

yasyā (!) pāde prathame dvādaśamātrās tathā tṛtīye pi ||

aṣṭādaśadvitīye caturthake pañcadaśa sā(5)ryyā || 4 || (fol. 1v1–5)

End

catvāro yatra varṇāḥ (7)prathamalaghavaḥ ṣaṣṭhagaḥ saptago pi

dvautāvat ṣoḍaśādyau mṛgamadamudite ṣoḍaśāmtyau (5r1)tathāntyau ||

raṃbhāstaṃbhorukānte munimunimunibhir dṛśyate ced virāmo

bāle ādyaiḥ kavindraiḥ (!) (2)sutanu nigaditā sragdharā sā prasiddhā || 41 || (fol. 4v6–5r2)

Colophon

iti śrutabodhapustakaṃ samāptaṃ || subham astu || (3)atha hoḍācakraṃ || || cu ce co la aśvinī 1... (5v1)1664 śāke || (2)saṃvat 1799 || vāre 2 tithau 2 nakṣatra (!) 17 māse 7 likhitaṃ kāsirāmaśarmaṇāḥ tulasisthāne śuklā(3)nikaṭe tanahugrāme || śubhaṃ || ||... (fol. 5r2– 5v3)

Microfilm Details

Reel No. B 279/9

Date of Filming 21-05-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 17-05-2004

Bibliography