B 280-22 Cāṇakyasārasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 280/22
Title: Cāṇakyasārasamuccaya
Dimensions: 26.3 x 9.7 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 2/252
Remarks:

Reel No. B 280/22

Inventory No. 14241

Title Cāṇakyasārasaṃgraha

Remarks

Author Cāṇakya

Subject Nītiśāstra

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.3 x 9.7 cm

Binding Hole

Folios 9

Lines per Folio 7–9

Foliation numerals in left margin of verso.

Place of Deposit NAK

Accession No. 2/252

Manuscript Features

The last exposure is not related to the text.

Excerpts

Beginning

oṃ namaḥ śrīgaṇādhīpataye(!) namaḥ ||    ||
praṇamya ṣīraśā vīṣṇu(!) trailokyādhīpatīṃ(!) prabhuṃ ||
nānāśāstroddhṛtaṃ vakṣye rājanītīsamuccayaṃ(!) || 1 ||
prathama trailokyakā adhipatī vīṣnukana namaskāra garīkana
nānāśāstra deṣī jhīkīkana rājanītīko artha ma kahaṃchu ||
adhītyaivam īdaṃ(!)śāstraṃ naro jñāsyatī(!) tattvataḥ ||
dharmmopadeśavīnayaṃ karyya(!) śubhāśubhaṃm(!)|| 2 ||
(x. 2:1-4 )

End

vīdhyāyā bhājanaṃ kaścīt kaścīd dravyasya bhājanaṃ ||
ubhayo bhājanaṃ kāścīt kaścīn nobhayabhājanaṃ ||
katīkā mānīs vīdhyākā bhāḍā chaṃ katī mānīs
dravyakā bhāḍā chan katī mānīs dhanapani vīdhyā panī
saṃyakta bhayākā chaṃ koiko vīdhyā matrai || 48 ||
namantī phalīno vṛkṣā namantī guṇīno janāḥ ||
śuṣkakāṣṭhaś ca mūrkhaṃ ca bhīḍyate naiva manyate ||
phalanyā vṛkṣapanī laṭakī rahachaṃ guṇīja///
(x. 9a:4-7)

Microfilm Details

Reel No. B 280/22

Date of Filming 23-05-072

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-03-2004