B 280-2 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 280/2
Title: Cāṇakyasārasaṅgraha
Dimensions: 22.5 x 9 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 4/2304
Remarks:


Reel No. B 280-2 Inventory No. 14080

Title Cāṇakyasārasaṃgraha (nepalibhāṣā)

Author Cāṇakya

Subject Nītiśāstra

Language Sanskrit and Nepali

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged.

Size 22.5 x 9 cm

Folios 54

Lines per Folio 5-7

Foliation numeral in both margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-2304

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ nama(!) sarvajñāyaḥ(!)

praṇamya sirasā visnuḥ(!) trailokyadhipatiṃ(!) prabhuṃ ||

nānāśāstradhṛtaṃ(!) vakṣye rājanitiḥ(!) samuccayaṃ || 1 ||

trailokyako adhipati visnuko namaskār(!) gariḥ(!) nānā sāstradeṣi nikāsi rāṣyako rājanitiko kurā ma kahanchu || ||

adhyātaivam(!) idaṃ śāstraṃ naro jñāsyati tattvata(!)

dharmmopadeśavinayaṃ kāryyākāryyaśubhāśubhaṃ || 2 ||

niścaya gari mānisle yo sāstra dhāraṇa garyādeṣi dharma adharma jānalā ||

kārya akārya jānalā śubha aśubha sabai jānalā ||

(fol.1v1-6 ) « Sub-colophon:»

īti cānake(!)sāra saṃgrahe dvitīya satakasamāpta

(fol. 50v6 )

End

vidvattvaṃ ca nṛpatvaṃ nahi tulyāparākrama(!)

svadese pujitaṃ rājā vidya saravatra pūjete || 43 ||

rājāko vidhyāvatta mānisako tulya hudaina kyana bhanya rājā āphnā desamā mātrai pujā gardachan anta pujā gardainan guni mānisa jāhā sukai gayā pani pujā gardachan ||

ekenāpi suputrena vidhyājugtena sādhutaḥ

kulaṃ puruṣasiṃhena caṃdreṇai(!) prakāsyate || 47 ||

suputra vidyā jānyā bhayā sādhu bhayā yakai chorāle pani kula prakāsa garchan jastai caṃdramāle kira/// ||| (fol. 54r3-7 )

Microfilm Details

Reel No. B 280/2

Date of Filming 23-05-072

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 7-03-2004

Bibliography