B 280-3 Kuśopadeśanītisāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 280/3
Title: Kuśopadeśanītisāra
Dimensions: 21 x 7 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/414
Remarks:


Reel No. B 280-3 Inventory No. 37257

Title Kuśopadeśanītisāra

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and undamaged.

Size 21 x 7 cm

Folios 8

Lines per Folio 7-8

Foliation numeral in right margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-414

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo vāgīśvarāya ||

nāgo bhāti madena kaṃ jalaruhaiḥ pūrṇṇendunā sarvvarī,

śīlena pramadā javena turago nityotsavair mmandiraṃ |

vāṇī vyākaraṇena haṃsamithunair nnadhyaḥ sabhā paṇḍitaiḥ,

satputreṇa kulaṃ tvayā vasumatī lokatrayaṃ viṣṇunā || 1 ||

vaidhyaṃ pānarataṃ kupaṭhitaṃ svādhyāyahīnaṃ dvijaṃ,

yuddhe kāpuruṣaṃ hayaṃ gatarayaṃ mūrkhaṃ paribhrājakaṃ |

rājānaṃ ca kumantritaṃ(!) parivṛtaṃ deśañ ca sopadravaṃ

bhāryyāṃ yauvanagarvvitāṃ pararatāṃ mūmcanti śīghraṃ budhāḥ || 2 ||

(fol. 1r1-6 )

End

ādāya māṃsam akhilaṃ stanavarjjam aṅge,

mā muṃca vāgurikayā kuru me prasādaṃ |

adhāpi sasyakavalagrahaṇāny abhijñā,

manmārgacaṃcaladṛśaḥ śiśavo madīyāḥ || 8 ||

tṛṇāni khādanti vasanty araṇye,

pivanti toyāny aparigrahāṇi |

tathāpi vaddhā hariṇī narāṇāṃ,

ko lokam ārādhayituṃ samarthaḥ || 9 ||

mṛgamīnasajjanānāṃ, tṛṇajalasantoṣavihītavṛttīnāṃ |

lubdhakadhīvarapiśunā, niskāraṇavairiṇo jagati || 10 ||

(fol. 8v5-8 )

Colophon

iti mṛgāṣṭakaḥ samāptaḥ ||

(fol. 8v8 )

Microfilm Details

Reel No. B 280/3

Date of Filming 23-05-072

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 6-03-2004

Bibliography