B 280-5 Kuśopadeśanītisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 280/5
Title: Kuśopadeśanītisāra
Dimensions: 25 x 6.4 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nīti
Date:
Acc No.: NAK 5/3475
Remarks: A 1351/3


Reel No. B 280-5

Inventory No. 37270

Title Kuśopadeśanītisāra

Remarks retake on A 1351-3

Subject nīti

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 25.0 x 6.4 cm

Binding Hole in the centre

Folios 39

Lines per Folio 6–10

Foliation figures in the right-hand margin on the verso.

Place of Deposit NAK

Accession No. 5/3475

Manuscript Features

Excerpts

Beginning

❖ namaḥ sarvvajñāya ||

namaskāra thajura, sarvvajña dhāyā īśvarastaṃna īśvasanāma cho nimittina dhā(2)rasā sarvvajeña nātīti sarvvajñaḥ bhūta bhaviṣya varttamāna svargga martya pātāla thva trailokayā caritravu (3) seraṅāna gathyatoṃ jurasā narapatilokana thava duṃlāśā tayā ratnajāti nirmala(4)noṃ malanoṃ seraṅāna sarvvajña dhāraṅā thvatena sarvvajña dhāyā īśvaranastaṃ namaskāra trilo(5)kayāṃ pāpaharaṇa thathyaṃ sarvvajña dhāya tathāgatastaṃ ṭevakha || (fol. 1v1–5)

iti kuśopadeśe nītisāre sugrīvāṣṭakaṃ samāptaṃ || (fol. 23v8)

thvate kuśakumāratvaṃ upadeśa biyā tārāsyaṃ thva cyāpo ślokayā || ڡ || (fol. 33r2)

End

mula puriśa payiśarapā thesa thva jogīna lāja mohanīyā senābhaṃjana vidyā mantra sayā dhāsyaṃ coṅāthe rājā prajālokana thva vidyā syaṃnena (2) jogīyā pāśaśa vaṃṅa thesa jogīna rājā prajāyā caritra soyāva thava lāja lirā vaṃṅāva vṛttānta kuhmaratvaṃ yināpa yāṅā vāni pasāda biyā tha(3)va sarvadalaṃ thava nagarasa dadā devasano saṃgrāma yāṅāva thava nagarayā lokasyaṃ ajñānī juraṅāna kumāntrī juraṅāna prajā luṃgvaḍa susyaṃ kija(4)kuhmaratvaṃ seyāva svabhāva caritra syayāva sagrāma mayāsyaṃ duboṅā śrīvidhārttādevatvaṃ tikā śālā dadā deva nīni mantri śālā (5) kumaṃtrītvaṃ jalapā jñānīloka pāśa yāṅā thathe kijā devasyaṃ sukhasaṃpadana kāla haṃṅa ||

thotena rāyājñāna tholake māla || 8 || (6)

thva cyātā śloka aṃgatakumārasyaṃ śrīkuśakumāra upadeśa biyā juro ||     ||

thva ganthayā saṃkhyā ḍolachi śloka || śubha || (fol. 40r1–6)


Microfilm Details

Reel No. B 280/5

Date of Filming 23-05-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 11-02-2005