B 281-30 Pañcatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 281/30
Title: Pañcatantra
Dimensions: 23.5 x 12 cm x 120 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/3488
Remarks:


Reel No. B 281-30 Inventory No. 52030

Title Paṃcatantra

Author Viṣṇu Śarmā

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 12.0 cm

Folios 120

Lines per Folio 11

Foliation figure in both margin of the verso

Donor Śrīkṛṣṇajośī

Place of Deposit NAK

Accession No. 5/3488

Manuscript Features

Stamp Nepal National Library

and

|| atha paṃcopākhyāna prāraṃbhaḥ || patre 120 pustakamidaṃ tāropākhya lakṣmīnātha śarmaṇā kośī ityupākhya śrīkṛṣnaśarmaṇe dattaṃ || satyānnāsti paro dharmaṃ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

manave vācaspataye śukrāya parāśarāya śuśrutāya ||

cāṇakyāya ca viduṣe namostunayaśāstrakartṛbhyaḥ || 1 ||

sakalārtha śāstrasāraṃ jagati samālokya viṣṇu śarmedaṃ ||

taṃtraiḥ paṃcabhir atulaṃ cakāra sumanoharaṃ śāstraṃ || 2 ||

tadyathānuśrūyate || || astidāṇiṇātye janapade mahilārupyaṃnāma nagaraṃ

(fol. 1v1–4)

End

uktaṃ ca yataḥ na devā daṃdam ādāya rakṣaṃti paśupālavat ||

yaṃ hi rakṣitum ichaṃti budhyā saṃyojayaṃti taṃ

tathā ca śastram ādāya nighnaṃti na devā ripuvakrudhā (!) ||

nihaṃtuṃ jaṃtum ichaṃti budhyā saṃyojayaṃti taṃ ||

buddhau balaś ca bhūtānāṃ vināśe samupasthite

amanayopi tayor bhāti sarveṣām eva dehināṃ || (fol. 119r8–11)

Colophon

|| samāptaṃ cedaṃ kākolūkīyaṃ nāma tṛtīyaṃ taṃtraṃ ||

|| 3 || || ❁ || || ❁ || śrīmanmahāgaṇādhipataye namaḥ ||  ❁

(fol. 119r11–119v1)

Microfilm Details

Reel No. B 281/30

Date of Filming 24-05-1972

Exposures 125

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-03-2004

Bibliography