B 282-13 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/13
Title: Hitopadeśa
Dimensions: 26.2 x 7.5 cm x 101 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/3722
Remarks:


Reel No. B 282-13 Inventory No. 23853

Title Hitopadeśa

Subject Nītiśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.2 x 7.5 cm

Folios 101

Lines per Folio 7–8

Foliation figures in right margin of the verso

Illustrations colourful carved text cover

Scribe Kṛṣṇadeva Vaidya

Date of Copying NS 780

Place of Deposit NAK

Accession No. 5/3722

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

siddhisādhyaḥ (!) satām astu prasādāt tasya dhurjjaṭeḥ |

jāhnavī phenarekheva, yan murddni śaśinaḥ kalā ||

śruto hitopadeśoyaṃ, pāṭavaṃ saṃskṛtoktiṣu |

vācāṃ sarvvatra vaicitryaṃ, nīti vidhyāṃ dadāti ca ||

ajarāmaravat prājño, vidyāmarthañ ca cintayet |

gṛhīta iva keśeṣu mṛtyunā dharmmam ācaret ||

sarvvadravyeṣu vidyaiva dravyam āhur anuttamaṃ |

ahāryyatvād anarghatvā, dakṣayatvāc ca sarvvadā || (fol. 1v1–4)

End

prāleyādreḥ sutāyāḥ praṇayini vasatiś candramaulau sa yāvat |

yāvallakṣmīr m-murārer jalada iva taḍit mānase visphurantī ||

yāvat svarṇācaloyaṃ, davadahana samo yasya sūryyas phuliṃgas

tāvan nārāyaṇo ʼyaṃ pracaratu caritaḥ samgraho ʼyaṃ kathānāṃ ||

aparaṃ ca ||

śrīmān dhavalacandro ʼsau, jīyān māṇḍaliko ripūn |

yenāyaṃ saṃgrahoyatnāllekhayitvā pracārataḥ (!) || (fol. 99v4–7)

Colophon

iti hitopadeśa sandhir n-nāma caturthasaṃgrahaḥ samāptaḥ || ○ ||

lipir vaidya kṛṣṇadevasya || samvat 780 || śrīsadāśiva kṛpā bhūyāt || ○ || (fol. 99v7–8)

Microfilm Details

Reel No. B 282/13

Date of Filming 25-05-1972

Exposures 103

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-03-2004

Bibliography