B 282-15 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/15
Title: Hitopadeśa
Dimensions: 38 x 9.6 cm x 171 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Nīti
Date:
Acc No.: NAK 4/1086
Remarks:


Reel No. B 282-15 Inventory No. 23907

Title Hitopadeśa

Remarks comments in Newari language

Subject Nītiśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 38.0 x 9.6 cm

Folios 171

Lines per Folio 7

Foliation figures in right margin of the verso

Scribe Devi Siṃhajyu

Date of Copying NS 857

Place of Deposit NAK

Accession No. 4/1086

Manuscript Features

Missing fol. 3,100-105,167,170,

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

siddhiḥ sādhye satām astu, prasādāt tasya dhurjaṭe,

jānhavī phenalakheva, yan munhi (!) śaśinaḥ kalā || ||

siddhi kalyāna juva tha jura, satāyuva, tha jura, parameśvara dhurjaṭe mahādevasa, prasādana, mahādevatvaṃ, gathiṃṅa dhārasā, jānhavīgaṃgā, thona, sirasobhāna, saṃjukta, puna, hano, arddhacandrana, saṃjuktana, śvabhāyamāna, thathiṃgva, mahādevasyaṃ, rakṣāyāṅaṃ ta o juro || (fol. 1v1–3)

End

anayac cāstu, pāleyādre (!) || sutāyāḥ praṇayini vasatiś candramauliḥ

sapāva sa yā vadyā yā vallabhaḥ śrīmurāre,

jalada iva ṅaḍit(!) mānase visphurantaṃ,

yāvatsvarṇṇacaro yaṃ davadahara samo, yasya sūryyas phuliṃgaḥ

tāvan nārāyaṇena pracaratu racitaḥ saṃgraho yaṃ kathānām iti || (fol. 171r6–171v1)

Colophon

iti hitopadeśa, nītisāra, saṃgrahe, ścaturtha, saṃdhināma kathā saṃgraha samāpta || || bhimasenoraṇyabhaṃgamunināṃ ca ma‥‥‥ jadi śudha ⟪‥⟫ maśudhaṃ vā ma svadhanīya maharvuyī(!) || || || saṃvat 857 pauṣamāse, kṛṣṇapakṣa, pratidāyāṃ tithva, … budhavāra --------- || jura māṃ yajñagā (!) devisihaju yāna cosyaṃ viyā juto śubha || || (fol. 171v1–5)

Microfilm Details

Reel No. B 282/15

Date of Filming 25-05-1972

Exposures 164

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 38,

Catalogued by JU\MS

Date 19-03-2004

Bibliography