B 282-19 Rāmaprabandha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/19
Title: Rāmaprabandha
Dimensions: 26 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/7275
Remarks: subject uncertain;


Reel No. B 282-19 Inventory No. 57071

Title Rāmaprabandha

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Incomplete

Size 26.0 x 11.0 cm

Folios 11

Lines per Folio 9–11

Foliation figures in upper left and right-hand mrgin pf the verso beneath the marginal title: rā. dha. and rama

Place of Deposit NAK

Accession No. 5/7275

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīmadgurucaraṇāraviṃdebhyo namaḥ || ||

pūrveṣā ʼmanupūrvaṃ puruṣāṇā asmadādīnām ||

ārādhyā mama sādhyā kācid īrṣa sadābhīṣṭhā || 1 ||

āśi (ḥñ) pūrvaka ⟪bhāsi⟫ rāśiḥ prakāśya mat pūrvapuruṣāśīḥ ||

ayaṃ rāmaprabaṃdhaḥ prabadhyate rāmasaṃbaṃdhaḥ || 2 ||

upagītivṛtaṃ || ||

mad vṛddhaḥ mapitāmaho(!) arjjuna iti prāmāṇya puṇyārjjanaḥ

kāruṇyārṇava atmajanya karaṇaḥ puṇyaikapaṇyāśramaḥ || (fol. 1v1–5)

End

vaṃśastha vṛttam || rāmaḥ ||

tavānukaṃpā yadi ced ananyayā nairguṇyaṃ brahmaṇyāpi sā dadīsā ||

aṃtas tvadīyā ʼ ṣacatiḥ prapaṃcitā prapaṃcakṛta paṃcaśūtā || 86 ||

vaṃśasthavṛttam ||

oṃ kṛtyavākyaṃ pratikṛtya siṃdho rājñāṃ tadīyāṃ parikalpamūdhā (!) ||

ājñāpayāmāsa suhṛllikāse tuṃ (!) pratisparśana ja sa rāmaḥ || 87 || (!)

upajādi(!)vṛttam || ||

sākṣāt svabhaktaṃ hanumate –(fol. 10r1–4)

Microfilm Details

Reel No. B 282/19

Date of Filming 25-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-03-2004

Bibliography