B 282-20 Rājanīti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/20
Title: Rājanīti
Dimensions: 22.5 x 11.5 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/7685
Remarks:


Reel No. B 282-20 Inventory No. 44080

Title Rājanīti śataślokī

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.5 x 11.5 cm

Folios 11

Lines per Folio 16–17

Foliation figures in lower right margin of the verso,

Place of Deposit NAK

Accession No. 5/7685

Manuscript Features

Excerpts

Beginning

|| śrīgaṇapati sartha (!) ||

praṇamya śaṃkaraṃ devaṃ brahmāṇaṃ ca jagad guruṃ ||

viṣṇuṃ praṇamya śirasā vakṣyehaṃ śāstram uttamaṃ || 1 ||

cāṇakyena svayaṃ proktaṃ nītiśāstra samuccayaṃ ||

tad ahaṃ saṃpravakṣyāmi narāṇāṃ buddhibarddhanaṃ || 2 ||

atorthaṃ paṭhyate śāstraṃ kīrtti lokeṣu jāyate ||

kīrttin yujyate loke paratre ca mānavaḥ || 3 || (!)

palī(!)palita kāyopi kartavyaṃ stutisaṃgrahaḥ ||

na tatra dhaniyo yāṃti yatra yāṃti bahuśrutāḥ || 4 || (fol. 1r1–3)

End

nityaṃ brahma yathā smaraṃti munayo haṃsā yathā māna⟪vaṃ⟫saṃ

sāraṃgā ja[[la]]dāgamaṃ vanagajā dhyāyaṃti revaṃ yathā ||

yuṣmad darśanalālasā pratidinaṃ puṇyān smarāmo vayaṃ

dhanyaḥ kopi sa vā savoṇi bhavatā yātrā(!) dvayo saṃgamaḥ || 103 ||

dagdhaṃ khāṃḍavam arjunena hi vṛthā divyadrumai(!) bhūṣitaṃ

dagdhā vāyusutena hemanagarī laṃkāpurī svarṇabhūḥ ||

dagdhaṃ ⟪sarava⟫ sarvasukhaṃ hareṇa madano(!) kiṃ tena yuktaṃ kṛtaṃ

dāridryaṃ janatāpakārakam idaṃ kenāpi dagdhaṃ nahi || 104 || (fol. 11r2–6)

Colophon

iti rājanītiśataślokī samāptaḥ || ||

Microfilm Details

Reel No. B 282/20

Date of Filming 25-05-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-03-2004

Bibliography