B 282-21 Śukranīti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/21
Title: Śukranīti
Dimensions: 26.5 x 19 cm x 80 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 3/729
Remarks:


Reel No. B 282-21 Inventory No. 72419

Title Śukranīti

Author Śukrācārya

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 19.0 cm

Folios 80

Lines per Folio 24–25

Foliation figures in top margin of the verso

Place of Deposit NAK

Accession No. 3/729

Manuscript Features

Excerpts

Beginning

śukranīti

śrīgaṇeśāya namaḥ ||

śukranītau yāni yāni tāni tāni vruve purā

kāryāṇi rājñaḥ sāmānyaṃ bhūmimānaṃ thaiva ca || 1 ||

nagaryādi pratiṣṭhānaṃ gṛhādi kṛtikalpanaṃ ||

ādyādhyāyasthitaṃ hyetat parādhyāyasthitaṃ vruve || 2 ||

yuvarājaprakṛtyādi lakṣaṇaṃ kṛtyam eva ca ||

āyavyayādikaṃ lekhyaṃ bhṛtyānāṃ bhṛtikalpanaṃ || 3 ||

tṛtīye sarvalokānāṃ nyāyena parivartanaṃ ||

caturthe suḥrdādīnāṃ lakṣaṇaṃ daṃḍa kalpanaṃ || 4 || (fol. 1v1–6)

End

dvātriṃśat pramitair hastair dīrghā ʼrdhā vistṛtā ʼadharma (!) ||

uttamādiguṇā madhyā sārdhamānā yathārhata ḥ || 20 ||

kuṭuṃba samsthiti samā na nyūnāṃ(!) nādhikāpi na ||

grāmād bahir vaseyus te ye ye tvadhikṛtā nṛpaiḥ || 21 ||

nṛpakārya(!) vinā kaścin na grāme sainiko viśet ||

tathā na pīḍayet kutra kadāpi grāmavāsinaḥ || 22 || (fol. 80r20–25)

Colophon

iti śukranītau nītiśeṣaprakaraṇa (!) nāma paṃcamaḥ || 5 (fol. 80r25)

Microfilm Details

Reel No. B 282/21

Date of Filming 25-05-1972

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol.61, 74

Catalogued by JU\MS

Date 17-03-2004

Bibliography