B 283-10 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 283/10
Title: Hitopadeśa
Dimensions: 24.4 x 6 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Nepali
Subjects: Nīti
Date:
Acc No.: NAK 2/337
Remarks:


Reel No. B 283-10 Inventory No. 23916

Title Hitopadeśa

Subject Nītiśāstra

Language Sanskrit and Nepali

Manuscript Details

Script Newari

Material Paper

State Incomplete and undamaged.

Size 24.4 x 6.0 cm

Folios 12

Lines per Folio 5

Foliation numerals in right margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-337

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

atha hita upadeśa(!) liṣyate ||

oṃ namaḥ sarvajñāyaḥ(!)

siddhiḥ śādhye satām astu prasādāt tasya dhūrjjaṭeḥ

jāhnavīphinalekheva yanmurddni śaśīnaḥ(!) [kalā] || 1 ||

estā dhūrjjaṭi bhannuḥ(!) mahārudrakā prasādatahaḥ(!) savai

sarjjanakāḥ(!) kāryyaḥ(!) siddhi hovosa || jasa mahā rudrakā

sirajaṭāmāhā vasyāki gaṃgākā phina jasto seto caṃdramāko

kalā sobhāmānaḥ(!) bhairahechaḥ(!) ||

(fol. 1v1-5 )

End

nī(!) dravye ni[[hi]]tā kācit kiṃ yā phalalavati(!) bhavet |

na vyā[[pā]]rasatenāpi sukavat paṭhyate(!) vaka(!) ||

ajogya ṭhabamahā galyāko kājahila phaladaina |

kaso bhanyā (hudi merukana pahrāyā jahivatai maskati gari pahrā yā hudi pani vakullo kahile pahralyā hoina |) tasaisthānamāhā galhāko kāma huṃdaina || aṇyaṃ ca ||

asmiṃ hi nirmmale gotra(!) svapatyam api jāyate |

akāle padmarāṇāṃ(!), janmakāṃyanekuca(!) ||

arukāraṃ pani cha estā māhārājākā nirmala kūlamāhā

janma li/// (fol. 13v3-14r3 )

Microfilm Details

Reel No. B 283/10

Date of Filming 25-05-072

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 27-03-2004

Bibliography