B 283-12 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 283/12
Title: Hitopadeśa
Dimensions: 25 x 11 cm x 132 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/7045
Remarks:


Reel No. B 283-12 Inventory No. 23845

Title Hitopadeśa

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 25.0 x 11.0 cm

Folios 131

Lines per Folio 7-8

Foliation numerals in uupwe left margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7045

Used for edition no/yes

Manuscript Features

We fine foliation, first 1-31 then 1-27 and 2-74.

Excerpts

Beginning

///ttathānyasmād graṃthād ākṛṣya kathyate 9 asti bhāgīrathītīre pāṭalipuraṃ nāmadheyaṃ nagaraṃ tatra sarvaguṇopetaḥ sudarśano nāma narapatir āsīt sa bhūpatir ekadā kenāpi paṭhyamānaṃ ślokadvayaṃ śuśrāva

aśeṣasaṃśayachedi(!) parokṣārthasya darśakaṃ

sarvasya locanaṃ śāstraṃ yasya nāsty aṃdha eva saḥ

yauvanaṃ dhanasaṃpattiḥ prabhutvam avivekitā

ekaikam apy anarthāya kimu yatra catuṣṭayaṃ

(fol. 2r1-4 )

End

prāleyādreḥ sutāyāḥ praṇayinivasatiś caṃdramaulau sma yāvad

yāval lakṣmīr murārer jalada iva taḍin mānase visphuraṃtī ||

yāt(!) svarṇācaloyaṃ davadahanasamo yasya sūrya(!) sphuliṃgas

tāvan nārāyeṇena pracaratu racitaḥ samgrahoyaṃ kathānām ||

apraṃ ca ||

śrīmān dhavalacaṃdrosau jīyān māṇḍaliko ripūn ||

yenāyaṃ saṃgraho yatnāl lekhayitvā pracāritaḥ || ||

(fol. 27r4-7 )

Colophon

iti hitopadeśe śiśujñānodayadāyini(!) saṃdhir nāma caturthaḥ parichedaḥ(!) samāptiṃ paphāṇa || (fol. 27v1 )

Microfilm Details

Reel No. B 283/12

Date of Filming 25-05-072

Exposures 133

Used Copy Kathmandu

Type of Film positive

Remarks 5

Catalogued by JU

Date 19-03-2004

Bibliography