B 283-18 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 283/18
Title: Hitopadeśa
Dimensions: 26.7 x 7.8 cm x 35 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1686
Remarks:


Reel No. B 283-18 Inventory No. 23870

Title Hitopadeśa

Author Viṣṇu Śarmā

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete and damaged

Size 26.7 x 7. 8 cm

Binding Hole one in centre left

Folios 35

Lines per Folio 9-10

Foliation numerals in right and characters in left margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1686

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ namo hariharābhyāṃ ||

siddhiḥ sādhe(!) satām astu prasādāt tasya dhūrjjaṭeḥ |

jānhavīphenalekheva yanmūrddhi śaśinaḥ kalā ||

śruto hitopadeśoyaṃ pāṭavaṃ saṃskṛtoktiṣu |

vācāṃ sarvvatra vaicitryaṃ nītividhyāṃn(!) dadāti ca ||

ajarāmaravat prājño vidhyām arthaṃ ca cintayet |

gṛhīta iva keśeṣu mṛtyunā dharmmam ācaret ||

sarvvadravyeṣu vidhyaiva dravyam āhur anuttamaṃ |

ahāryatvād akṣayatvā,d anarghatvāc ca sarvvadā ||

(fol. 1v1-4 )

End

kadācid sā daṇḍanāyakaputreṇa ramamāṇā tiṣṭhati | atha daṇḍanāyakopy āgataḥ | taṃ dṛṣṭvā tatputraṃ kuśūle (dhṛtvā<ref name="ftn1">Read: nikṣipya</ref>) daṇḍanāyakena saman tathaivākrīḍataḥ(!) | anantaraṃ | tasyā bharttā gopaḥ samāgataḥ | tam ālokya gopyoktaṃ || daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan/// (fol. 35v7-9 )

«Sub-colophon:»

iti hitopadeśe mitralābho nāma prathamaḥ kathāsaṃgrahaḥ || ❁ || ||

(fol. 23r4 )

Microfilm Details

Reel No. B 283/18

Date of Filming 25-05-072

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks The 29th folio is double filmed.

Catalogued by JU

Date 22-03-2004

Bibliography


<references/>